पृष्ठम्:तन्त्रवार्तिकम्.djvu/११४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०७८ बन्धं तभिरेव स ह पूर्वतरमाक्रम्य प्रक ताविव सप्तद श्यबाधक" भविष्यति । तस्माद्यस्वेव पशमित्रविन्दध्व रकल्पादौ सप्तदश्यं प्रकरणविहितं तास्त्रेव तदतिदे शप्राप्त पञ्चदश्यबाधेन निविशते । नानारभ्य विधिप्रप्या सर्वास्वेव भविष्यति । पश्वादिव्यतिरिक्तासु पाञ्चदश्येन वाधनात् ॥ स्वङ्गेन पञ्चदश्येन व्याप्तस्ता द्वातिदेशतः । विहितं समिधेन्यङ्गं सप्तदश्यं न गृण्हते ॥ एवं च दशमे ऽप्येतद्विविक्तं स्थापयिष्यते । तेन नतद्दतव्यं सर्वत्र वलत्तरम् ॥ सूत्रकारो ऽपि विकृतौ विरोधीति यदब्रवीत् । प्रक तौ नैतदस्तौति तदेतावद्विवक्षया । समिधन: प्रति प्राप्तिस्तुल्या वाक्य न यद्यपि । बिशेषः पाञ्चदश्यस्य क्रतौ प्रकरणन तु ॥ अतो यद्यपि दौर्बल्यं बक्छत्प्रकरणस्य नः। तथा ऽपि विषयान्यत्वात्क्रतौ तद्विनियोजकम् ॥ समनविषयत्वे हि वाक्यात्तदुर्बलं मतम् । क्रतौ त्वप्रतिपक्षत्वान्न तद्वाक्य न बाध्यते ॥ विशेष श्चायमेवास्य यदस्रधारणं क्रतोः। सामिधेनीषु तुल्यत्वे शेषवे वाक्छकल्पिते ॥ क्रतं प्रत्यसमानत्वत्तदश्यस्य बध कम.। न घ्यद्युपदशन नातदशन तस्य तु । एष च प्रकतावेतत्पञ्चदश्यं प्रतिष्ठितम् । विक तौ च न यत्रास्ति साप्तदश्यपुनःश्रुति: ॥