पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९७८ तन्त्रवार्तिके । तस्य श्रोतत्वाभावान्न प्रकरणं बध्यते । यत्तु कर्म- धर्मपक्षे दर्शपूर्णमास विधिनैव विहितत्वात् ‘प्रत्यात्मिको विधिरनर्थकः स्यात तस्मात्परुषार्थतेति तत्र ब्रमः । यावन्न विधिसंस्पर्शस्तवन्नस्य प्रयोजनम् । विन च तेन धात्वर्थो न क्रत्वर्तुं प्रतीयते ॥ विधिरहितो हि धात्वर्थ: स्वयमेव मध्यतां प्रतिप ० % मनं धनपतितप्रयजनत्वान्न शक्यते दशपूर्णमासक थैभवेन ग्रहीतुं न च तेनागृहीत: प्रयोगवचनन विधातं शक्यत । त मादवश्यं प्रत्यत्मिकेन विधिना साक्षात्पा रम्पर्येण वा पुरूषोपकारित्वं बोधयित्वा धात्वर्थे करण- कृत्य तदतिरिक्तप्रयोजन साधापेक्षयां सत्यां सन्निहि तदर्शपूर्णमामापकार संबन्धे तयाङ्गत्वं कल्पयितव्यम् । अन्यथा चेतरेतराश्रयं स्यात् । अ ङ्गत्वादिधिविधेश्चद्भव- मिति । तस्मादर्थवन ङ्गविधिः । अतश्च वदेदित्यनेनैत- वदगतं दशपूर्णमामंपकारं वदनेन साधयेदिति । ततो तृत पदमर्यादेवं भवति य इदनेन कुर्यादन्कृतेनेति । पुनश्च नञ्सम्बन्धाद्यदन्नृतवदनेनोपकुर्यात्तन्नेति वचनं व्यज्यते । तस्माद्दर्शपूर्णमासपकाराय वदतो यदनृतं प्र सज्यते तत्प्रतिषधो विधीयते ततश्च यावत्कर्मार्थसं वादः तत्र सर्वत्र नृतं वर्जनीयम् । तेन यवमयः पुगे- डशः कर्तव्य इत्यवमादावध्वर्यमुत्या सत्वथ मे यव भविष्यन्ति तस्माद्रेहि मयः क्रियतामित्येवं न विसंव

ितव्यम् । संकतयेति च तत्पूर्वत्वाद्दनमेव प्रतिलक्ष

यति । अथ व स्वेन वचनेन।ध्वर्यमे व संकल्पं करयिः वेति द्विणिजन्त स्य रूपं द्रष्टव्यम् । आह यदा स्म्ड ति प्राप्तनित्यानुवादे संयोगान्तराच्च विधौ नान्तं वदित