पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०४३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९७७ है तृतीयाध्यायस्य चतुर्थः पादः। र्मम कर्ते कर्मणौ लकाराभिहिते द्रष्टव्ये इति । किं पुंन रस्य प्रयोजनं यदा न लोकवेदयोस्ते तथोपलभ्येते । य द्यपि च तत्र नास्ति प्रयोजनं स्वशाखे स्वस्ति । कथं ना मानभिहिताधिकारेण ल कारप्रयागे तयोरभिहितत्व श्रयणात्पर्युदासः स्यादिति । तस्माद्यद्यपि परमार्थतो ना भिधीयेते तथा पि शाखे भिहितवदाश्रयणदनभि हि ताधिकारविहित बिभक्तो न लक्ष्येते इति परिहृतः कारकविभक्तिप्रसङ्गः । यत्तु तद्विशेषाभिधानदिति त च्छुिशपादिशब्दैरनैकान्तिकम् । शिंशपा शब्दो हि न त ववृक्षस्व पार्थिवत्वद्व्यवर्त्तप्रमेयत्वनेयानामभिधा यको ऽथ च तद्विशेषमेव शिंशपामभिधत्ते । तेन यथा । ऽस्य सामान्यमनभिधाय विशेषाभिधानशक्तिर्न विरूध्य ते यथा च चक्षषः समन्यमनित्यत्वमट हृतो ऽपि रूपग्रहणशक्तिर्न विरुध्यते यथा च भवतो ऽपि द्रव्यम मभिधायैव ति ङ तद्विशेषः कर्तुत्वमुच्यते तथा मम क भिधानादृते तद्विशेषसंख्याभिधानं द्रष्टव्यम् । यदपि । गम्यमानस्य विशेषण संबन्धो नास्यतस्तत्सम्बधदर्शनाद भिधानमिति तद्यावत्यरुणाधिकरणयोरुभयथा । ऽपि दर्शनान्निराकृतम् । अपि च मधुरो रसः स्निग्धः शोतो गुरुश्चेत्यनेनानैकान्तिकत्वम् । अत्र हि मधुररसस्य गुण त्वात् गुणान्तरैः शतादिभिः संबन्धो नावकल्पते इर्य- तप्रतिपादितं दयं संबध्यते न च कथं चिदपि रसश ब्दस्य व्यवचनत्वम् । तथा ऽभूख सहस्त्रेण नगरं मुषितमि ति गम्यमानानमेव सदिनां मोषक्रिया संबधः । यत के बिघूमादौ रूपादौ वा न दृश्यते न तवता सर्वत्र स्थितिः कल्पयितुं शक्यते । तस्मान्नाभिधयः कर्ता त- १२३