पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य चतुर्थः पादः । ९७९ ९ व्यमित्ययमंशस्तुल्यः किं तदा चिन्तायाः प्रयोजनमिति तदुच्यत । स्मृतिप्राप्तानुवादे हि स्यात्तं नैमित्तिकं भवेत् । विधिपते यजुर्वेदविधेस्तकें घज क्रिया ॥ स्थतौ च यदन्वृतवदननिमित्तं प्रायश्चित्तं तदेत्र क- ज्ञेयं यद्यनुवादः। विधौ पुनरस्य यजुर्वेदकत्वात् भे- षस्य यजुर्वेदतो यज्ञो विनष्ट इत्यन्वाहार्यपचने भुवः स्वाहेति होतव्यम् । स्मृतेस्त्वन्यतरमूलत्वानवधारणा न वेदश्रेषनिमित्तमायश्चिता।वधारणं स्यात् । एवं भृत- मूलिभायाभ्युपगमे ऽपि स्मृत्यैव तदर्थतदतिक्रमश्च नुसृत इति तदीयमेव प्रायश्चित्तम | ननु तवापि या- जुर्वदिकत्वाज्ञानात्तवेदप्रायश्चित्तमेव भवेत् । नैतदस्ति । एतद्धयाहवनीयादिविषयत्वादाहिताग्न्यधिकारमवलम्ब ते ऽनृतप्रतिषेधश्च पुरुषमात्रधर्मत्वादनाहिताग्नेरप्यव स्थितः । तेनास्य तावदवश्यं स्मार्त प्रायश्चित्तमपक्षण यम । तच्चेदपेक्षितमेकत्वान्निमित्तस्याहिताग्नेरपि तर देव युक्तमिति वैदिकप्रायश्चित्ताभावः । किं च। यने ऽन्यतमवेदाङ्ग भटै नमित्तिकं श्रुतम् । अयङ्गविनाशे तु न तस्यावसरो भवेत् ॥ यद्युक्त यह जाति मियादिति हि सर्वे ते घा यज्ञ संवर्धिनी निमित्तत्वेन श्रूयन्त ज्योतिष्टोमसंबन्धिनश्च प्रकरणादासन् । तत्र वेदसंयागा* न प्रकरणन वधत यनेन न्यायेन वाक्यवलीयस्त्वव्यकरणं तावदतिक्रम्येत न तु यतसंबन्धपरित्यागे हेतुरस्ति । तस्मादवगतवेद- •

  • संयोगापनं प्रकरणेनेति ख७ पु० पी० ।