पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९९८ गप्रवर्तके । व्याख्यायमने यककन न्ययेन भावगतः प्राप्तवत्क रक।नभिधनमवगतं तदप्यन गतं सवैर्भविष्यति । स्त्राक्षर णि च इयेकयोरित्येवमादीनि एतदपेक्ष्य नियम्स्यमानानि वि शेषणविशेष्यत्वादिन्य।यन गतानि भविष्यन्ति । नै कि कन्या यनुगतची सत्रार्थ इत्यस्यपरो ऽप्यभिप्रायो यथा स्लोके क धृकर्मविशिष्ट संख्या ख्याप्रतिपत्तिरियमेवं व्याख्यायमने ऽनुगता भवति । अन्यथा च स्ख(तन्नये णेतरनिरपेक्ष लक्ष व्याख्यने लोकप्रसिद्धिविपरीतपरम्परा संबहुसंख्यक रकमत्रवाचित्व ग्रा ही सत्रार्थः स्यात् । न केवलमेतावन्मात्रं किं तfई स्वगोत्रे- यपि सूत्र।क्षराणि न्ययपेतानि स्युः विशेषणविशेष्यतया तु व्यख्याने सर्व न्य।य्यं भविष्यति। तत्रैतश्यत् । व्य । भी मस जेन वच गयक्ति कुशनेन भूत्वा स्वमनीषिकयैवमुच्यते । न तु व्याकरणसंप्रदाय एवमवस्थित इति । अत अत्र । आ गमोपि चायमेव । यदा एकत्वाट्य विभक्त्यर्थाः तद। कर्मा दयो विशेषणत्वेनेति द्वाभ्यामपि वा।क्यका भाष्यकारभ्य बह्वचनात्र्तिके ऽनभिवितवर्तिके च द्वावपि कर्मत्वञ्चकवा दिवाच्यत्वपक्षी। दूरमनुसृत्यान्ते निषतयाऽवधारितम् । क मदिविशिष्ट। एकवादयो विभ तयर्थाः इतरथा येषु केषु चिद् इव चनं प्राप्नोति। अनभिहिताधिकारश्च न कर्तव्यः स्यात्। अ न्य त्राप्यभितेि ऽभिधानभावत् तिष्कुत्तद्धितसमा। सभितेि घु कर्मादिषु कः प्रसङ्ग द्वितीयादीनां येनानभिनिताधिकारः क्रियेत । अनभिकिप्तान तु कर्मादीनमेकवादिषु द्वितीया- दय इति नैतदनुक्तं गम्यते । न च न्यायेन तेषामभिष्टि नामनभितािनां च कश्चिद्विशेषो दृश्यते । तदनदर्तिकोपः