पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ ४ ९ सम्प्रवर्तते । ति । न च किं चित्कारणमस्ति येन प्रथम्यप्राधान्योपस्थिम जर्ज सिक्रमेण कारकान्तराणि च संख्या गच्छेम् । अपि च य स्य कारकस्वन्तरव्यापारं धातुः प्राधान्येनाय स कर्तेति । व्याकरणेपि करकान्तराणि कर्तारमेवाविभूतरूपं शपयन्ति तेन स एव संख्यया संबध्यते ऽभिषि तवच्च विशेषरूपेण प्र तोयते । कारकान्तरेषु तादृगर्थाभावादनादरेण सदपि गम्य मानत्वमस दिव प्रतिभाति। परमार्थनिरीशणवे लाय त्यविना भावातन्यपि भावन या तुष्यवदुपस्थाप्यन्तइति नात्यन्तमना इतानि । नन्वेवं सत्योदनः पथनीं त्वयेत्यादिषु कर्म संख्या भिधनं न प्राप्नोति । कुतः। प्राधान्येन।त्र नोपात्त धातुना द्योदनक्रिया। मा भूतयैव कर्तृत्वमभिधेयं न भावना ॥ न ।वैदनव्यापारो धातुना प्रधान्येनोपादीयते यतः । - र्मय विशेषप्रतीतस्य सं वोचेत। मा। भत्तस्यैव कर्तलक्षण पन्नत्वात्कर्मत्वमुत्सृज्य कर्तृत्व,मकर्तृत्वादव च न तथापारो भावन । तेन तथापि न विशेषरूपेण कर्मणः पयुपस्थानम् । अवश्यं च पुरुषव्यापार एव प्राधान्येन वक्तव्यो ऽन्यथा दि ५ रव्यापारे ऽस्य नियोग एव न भवे । आख्यतपदेन चकल्पितं कर्तृत्वं पदान्तरोपात्तस्यापि नाविर्भवेत् । ततश्च त्वयेयपि ऋती या नस्यात् । तद्यपरेिण वनभिभूतव्यपारं कर्म तेननाप्यम मत्वात्कर्म त्वं चित्वा विीनव्यापारतया कर्तृत्वमेव प्रतिपद्य नि खसंबन्धत्यागेन कर्तृसंख्ययैव संबध्येत । तेन पचतिश- ब्दवदेव पश्यनइत्येवमाद्यभिहितापि संख्या ऽनभिभूमारक त्रय एनोति ग र्मण इति । उच्यते ॥