पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तपाध्यायस्य चतुर्थः पादः । ९९७ यस्यापि करकं वाच्यं तथयेन्नप्रसज्यते । न चोभयश्रयं दोषमे कशेद्यो विचरयेत् ॥ सवथा ॥ यलक्षणे दि भवतः कर्ता सन्नभिधीयते । कर्म व तादृशस्यैव यत्र संख्याभिधीयते । तद्यदि मम कमैत्पन्नलकरेष्वपि कर्तुरेव संख्या प्रश्न ति। तवापि तfई तत्र कर्मभिधानेन भवितव्यम् । अथ तच तव कथं चित्कर्तुरनभिधानं नदन्ममापि तत्संख्यानभिधान् मित्यदोषः । तदेतदवश्यमवध्यामेवं परिवर्तव्यम् । सर्वत्रै- व तावदीप्सिततमवदतुलक्षणं कारकान्तरेभ्यः कर्मणः प्रा- धान्यं भव्यांशेन च तद्दपारस्य भवनान्तर्गतत्वम् । तत्र यद। तत्। धान्यम|ख्यातेनैव दर्शयामीति विवक्ष्यते तदा सत्यपि कर्तुः शब्दार्थरूपेण लिङधातुभ्यामभिधीयमानप्रधानभूत- समन्यविशेषरूपव्यापारत्वे त।वता च कर्तृत्वलभे अपरस्य घतलक्षणस्य प्राधान्यस्य विवक्षितत्वान्कर्मणि तसंख्ययां वा चकारोत्पत्तिः । यद्। तु खलु तद्विद्यमानमप्यविवक्षितत्वाह तु विशेषवशेन व। नैव तदतीत्यवगम्यते शब्द।र्थरूपप्राधान्य मात्रे विषक्ष भवति तदा सुपा कर्मप्रधन्याभिव्यक्तिमी कृत्यं कर्तरि तत्संख्याय वा लकार उत्पद्यते । करणदीन तु न वस्तुनश्चण नापि शब्दच क्षण प्राधान्यविवश ऽस्तीति नित्यमेव बाटुशब्दोपादेयत्वम् । के चिक्युनराहुः । यदेवंवि- घं शब्द मामथ्र्यमवगम्यते यथा ऽयं कर्तुं रव संख्य को प्ति वक्तमयं कर्म य एवंति। पदान्तरेणापि भावनोपस्थापनं सैव संख्या ऽनन्यविषयत्वेनाभिक्सित्वाकर्तारमुपादयते ।