पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयपास्य चूर्तुर्थः पादः । ९५९ सै। भावनात इति नाभिधानशक्तिकल्पनहेतुर्भवति । यवः न्यन्यपि कारकाणि प्रतीयन्ते न तैः प्रतीतैरप्रतीतैव कश्चि दुपकारोऽनुपकारो वा भवति । सर्वथा तावद्यः प्रार्थितः क शं स प्रतीतः यदि त्वन्यदपि प्रतीयते किं न बाध्यते तेन ह्यप्रतीतेन वयं बाध्येमहि नाभ्यधिकप्रत्ययेन । प्रतीतान्यपि त करणदीनि शब्दशक्तिवशकर्मभिलाषिण्या संख्यय। न चि तया यद्यप्रतीतं तत्तद् ग्रहीतव्यं सर्वत्र धि प्रतीत्यपेक्षा योग्यत्वदिय इ णे, कारणं भवति । तदत्रोभयसिद्धेन संख्या याः कर्तुगामित्वे न करक।न्तरण्यनपेक्षितत्वादयोग्यत्वच्च सन्निचितान्यपि न सम्बन्धित्वं प्रतिपद्यन्ते । न च तेषामपि तिङभिहितसंख्याभिलाषो विद्यते । सर्वत्र सवभिक्तिसंख्या परिच्छेद्यत्वात् । न चैष संख्या समान्यरूपेण प्रतीता सती स वन्ध्यन्तरमपेक्षते । कथितो हि पदवाक्ययोर्वि शेषः ऐ। येगियमन्। तद्यावदेवेह धात्वर्थः प्रतीतस्तावदेव कापि भाव ना कर्ता च कथिइविष्यतीत्यवधार्यते । ततश्च पर्वतरप्रतीत कर्तरि संख्या केवलैवाभिधयमाना विशेषणत्वं विशेष्यत्वं प्रतिपत्स्यते ॥ यह भवनया कप्त प्रथमं प्रतिपद्यते । न संख्या संगते शास्ति तदतिक्रमकारणम् ॥ सत्यपि कारकसंबन्धाविशेषे भावना एवं तावत्कर्तारम पेशते गृहाति च तदधीनत्वादिसरकारकसमवज्ञानस्य कर्तुव्यापारसमन्यरूपैव च। सै। तमेव विशेषप्तः पर्यपस्था पयति । कारकान्तराणि तु धात्वर्थसंबन्धित्वात्सर्वजघन्येति- कर्तव्यतात्मव्यापरनिबन्धनत्वाद। बहिरङ्गतरपि भव ११