पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ९७४ वर्त तं । वक्तमिति । उच्यते ॥ विशिष्टग्रहणं नेष्टमधु इस विशेषगाम । अभिधानभिधाने तु न केन चिदिव श्रिते ॥ अष्टचेतविशेषणे तदनुरक्त विशेष्यबुझिनैपजायतइति तद् उ णमादत्र्तव्यम् । न त्वनभिञ्चितविशेषणत्वेन कि चिहुष्य- ति यदि नामानभिहितमपि विशेषणं केन चिदन्येन प्रत्या यमनं विशिष्टप्रत्ययोत्पादनाय पर्याप्तं भवति किं तत्रभिध नीनरोधेन । अस्ति चेइ भावनयव प्रत्यायितस्य कर्तर्विशेष- णत्वशक्तिरिति नाभिधानमपेक्षते । सर्वत्र विशिष्ट प्रत्ययेषु चैतदवस्थितम् । न चेदन्येन शिष्टा इति । तत्र विशिष्टप्रत्यये जाते विशेषणविशेष्ययोः किं शब्देनोपात्तं किमन्येनेति परी क्षायां यत्र यत्र विशेष्यमन्यतः सिध्यति स त्र विशेषणे शब्द व्यापारो यत्र विशेषणमन्यतो लभ्यते सत्र विशेथे । सर्वत्र च विशिष्ट प्रत्ययादेवार्थापयैकस्य द्वयोर्यो ऽवयवयोर्विशेषणवि शेययोव्र्यापारः शब्दे कल्प्यते । मा चान्यथानुपपत्तिरूपत्वा दनन्यलये विषये भवति । तदिइ विशेषणभूतं विशेष्यभूतं चैकत्वं तावन्नान्यतो लभ्यते । येनानभिधेयं कल्प्येत । यदि ३ि कर्ता तप्रतिपादयितं शवन याप्तत प्रकृतिन्यायेन स एवा भिधेय इतरत्तु व्यक्तिवह्स्यमानमित्य।श्रयते । तस्य तु व्यभि चारेणाशक्तत्वादेकत्वमप्यभिधेयमेवाश्रयणीयम् । ततश्च तत्र सं चरितायामभिधानशक्ते। गम्यमानचक्षणापन्नः कर्ता सत्य पि विशेषणत्वेनाभिधेयः संपद्यते । यदा त्वेकम्बमेव विशेषणं सदाप्यवश्यं तदेव प्रथमान्तमभिधातव्यम् । तच्चेदभिधितं क्षी पशक्ति शब्दः कर्तारमन्यतः सिध्यन्तम याते । सिध्यति चा