पृष्ठम्:तन्त्रवार्तिकम्.djvu/९८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतयाध्यायस्य चतुर्थः पादः । २१५ चनव्यक्तिरन्या च स्तुतेः पराङ्भवानुगतरूपा । न चात्र बि धायको दृश्यते । स यदि वा ऽध्यादत्तव्यो ऽथ व तिथ्यादिगप्त स्यप्यङ्गवाय परिकल्पेत । न च तत्कथनं युक्तमविचितस्या न त्वदनङ्गस्य च प्रयोगवचनेन।ग्रहणात् वक्ष्यति दि न चावि हि तमठं भवति। तत्रङ्गवद्विधिर्विधेश्वङ्गत्वं कल्प्यतइतीत रेतराश्रयत्वं प्राप्नोतीति। प्रत्यक्षेण च विधिना यथा कथं चिदे कवाक्यता।यां संभवत्य न परो नैकवाक्यता युक्ता । तथा सति चनकदृष्टक कल्पना स्यात् । तस्मादृचिवेन स्ततिर्यथा निवीन प्राचीनावीते मनुष्याणी पिठणं च प्रशस्ते तथोपवीत देवनामि ति। लोके ऽपि चैवं दृश्यते । यथा, वसिष्ठस्यरुन्धती यथा - श।ङ्कस्य रोचण यथा नलस्य दमयन्ती तथा देवदत्तस्य यज्ञद त्तेति । विपर्ययेण व । स्तुतिरिति तयोः पित्वमनुष्यविषयत्वेन दे वन्प्रत्ययोग्यत्वादुपवतमेव देवानां प्रशस्तम् अतश्च देवनर्म णि दर्शयै मासाख्ये तदेव कर्तव्यमिति । उपवीतं लिङ्गदर्शनासर्वधर्मः ० स्यात् । () अतः परं षट् सूत्राणि भाष्यकारेण न लिखितानि तत्र व्याख्यानरो विवदन्ते । के चिद्।हुविस्तृतानि । लिखितो ग्र न्यः प्रगीन इत्यपरे । फल्गुत्वदुपेक्षितानीत्यन्ये । अनार्षेय त्वादित्यपरे । तया च दिग्विभागश्च तद्वदिति निवताधिकर णतिदेशः तदानन्तर्यादुपपद्यत इति । वृत्यन्तरकरैस्तु (१) अतः परं षट् सूत्राणि वा।वैरभाष्ये न धृतान।त तदनुसारेणात्र सूत्र। न दतः ।।