पृष्ठम्:तन्त्रवार्तिकम्.djvu/९८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१९ सम्रवर्तते । सदैव्यख्यातानि। सन्ति च जैमिनेरेवम्प्रकरण्मयनत्यन्त सरभूतानि सूत्राणि। व्यवहृतातिदेश।श्च या न व्यापच्च सह दित्वादिवाश्रितः। तसत्सू वमात्रं(१) व्याख्येयम् । तत्र केंश्चि- वैयधिकरणनि कल्पितानि। अपरैश्चत्वरि । प्रथमं स्व दिदं चिन्त्यते । यदेतत्पूर्वाधिकरणे दर्शपूर्णमासयोर्विधाय मानत्वेनपवीतमुदाहृतं तत्र संदेहः। किं तद्दर्शपूर्णमासयो रेव।वतिष्ठते अथ वा सर्वकर्मार्थमिति । ये त्वधिकरणत्रयं समर्थयन्ते तेषामेवं सन्देहः किं दर्शपूर्णम।सयोरवस्थानं विधिश्चाथ सर्वकर्मार्थत्वमन्वदस्वेति ॥ किं प्राप्तं सर्वधर्मः स्यात् । कुतः ॥ कर्मान्तरे ऽनुवादी स्य सिद्धवद्यः प्रतीयते । सोन्यथानुपपत्येतां लिङ्गत्वत्प्रक्रियां जयेत् ॥ हृताग्निड़ दि पिटदेवत्थे शूयते प्राचीनावीत दोदये त । यज्ञोपवीती वि देवेभ्यो दोहयतीति । तद्यदि सर्वार्थप वतं ततो ऽयं पित्र्ये ऽग्निहोत्रसम्बन्धी नित्यवत यज्ञोपवीत नुवादो ऽवकल्पत । न चायं दर्शपूर्णमासस्यस्व।नवदः वि प्रकृष्टत्वात् । वेतुवन्निगद।र्थवादानर्थक्यच्च । यदि धि तसि- नैव कर्मण्यन्यावस्थेयं धर्मो भवति ततश्च तदवस्थापरिजिई. र्ष या हेतुवन्निगदो ऽवकस्पते । न तु क्रत्वन्तरस्थं परिवर्त- व्यमत्यन्तविप्रकर्षेणैवाप्रस क्तत्वात् । न च देवेभ्य इति बहुवच नं दर्शपूर्णममयीरचक्रप्रते। वैकल्पिके न्द्रमहेन्द्रं कदेवत्यवा न सन्नय्यः। अग्निहोत्रे तु सयंप्रातर्देवतलोचनेनोपपनं बहुत्वम् । तस्मादग्निचत्रस्थोपवीत त्रस्थोपवीतन्वदन्यथानुपपत्तेः सर्व (१) सूत्रर्थमत्र मिति २ पु९ पाठः ।। । ९