पृष्ठम्:तन्त्रवार्तिकम्.djvu/९८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयध्यायस्य चतुर्थः पादः । ९१७ धर्मत्वमिति ॥ न वा प्रकरणात्तस्य दशनम् ॥ + $ % न वा सर्वधर्मः । कुत । प्रकरण।दशपणमासयेत्वप्रतीतेः । अथ यदक्तं लिङ्गदर्शनादिति । परिहृतं तत् । तस्यैवैतद्दर्श नं दर्शपूर्णमासस्यस्येति । सन्निकृष्टानुवादसम्भवे च विप्रकृ- यनुवदो ऽणश्रयते । यथाप्राप्यपेदाद्धि स भवति। बहु वचनं चाविवक्षितम्। अथ व प्रकृतिविकृतिदेवलोचनेन- पत्स्यते । तत यूयमर्थो भवति । यस्मा।वयक्तकर्मान्तरध मेंयतः पित्रये ऽग्निहोत्रे न कर्तव्य इति ॥ h = वधेव स्यादपूर्वत्वात् । तदेवोदावरणमुपव्ययते देवलक्ष्ममेव तत्कुरुतइति तच विधिरनुवाद इति सन्देहः । कथं पगरनवधारिते विधित्वे स- वयंवदर्शपूर्णमासर्थत्वविचारो वृत्तः । सिद्देन व्यवहरादि दमर्थनो ऽधिकरणं पूर्वं द्रष्टव्यम् । किं प्राप्तमनुवाद इति । कुतः | स्मृतिभिः पुरुषो नित्यं कृतो यज्ञोपवीतवान्। वर्तमानापदेशश्च न विधावपपद्यते ॥ नित्योदकी नित्ययीपवतेत दि सर्वदा यज्ञोपवीतं प्र तं क्रतवप्यस्ति । न चैष विधिसपः शब्दः तदनुवाद इ ति । एवं च निवीतप्राचीनावीतभ्यामवैलक्षण्यं भविष्यतीत्येवं प्राप्त भ्रमः ॥ विधिरेष भवेदेवमपूर्वीथे विधास्यते ।