पृष्ठम्:तन्त्रवार्तिकम्.djvu/९८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ४ तन्त्रवtतेक । णामेव प्राप्नोति पुनश्चोदयति । अथ वा समस्त एव चैकः प्र श्रः । सत्यमेवं प्राप्नोति फलकल्पनप्रसङ्गगैरवात्तु परित्यज्य ते । तस्मात्तदीयकर्मव्यतिरेकदेव षष्ठी। तत्संबङ्गस्य निवीतस्य नसंबइफल कल्पना भविष्यति । मनुष्यशुद्द णं च तत्प्रधानक र्मप्रतिपयर्थमिति नानुपात्तसंबन्धापत्तिः। न च तस्मिन् सति प्रतकवाक्यताT घटते । अथवदा वा प्रकरणात् ॥८॥ सर्वथा नागैकोपि पक्ष नि षः। प्रकरणसंबन्धे वाक्य संब न्धबाधादन्वद्दर्यादिसंबन्धे वक्यभेदात्प्रकरणस्य च विशेष कवानुपपत्तेरतिथ्यादिसंबन्धोत्यन्तनिर्मुल एव। षड्भरपि श्रु त्यादिभिरसंस्पर्शात् मनुष्यसंबन्धेन तदनुमयते । तच्च न यु- क्तम् । तस्य अपि घञ्या निवतप्रदसंवन्धिव्यतरेकजनित त्वप्रतीतेः । न ह्यनुपात्तसंबन्धिव्यतिरेके विभक्तय उत्पद्यन्ते । तस्मान्मनुष्यार्थतैव प्राप्नोति । तत्रापि च प्रकरणसमाख्याब धफलकल्पनाप्रसङ्गः (९) । सति च गत्यन्तरे न युक्तं तदाश्रयण मस्ति चेदुम्बराधिकरणसिइमर्थवदवं गतिः ॥ वधन चकवाक्यत्वात् ॥ ९ ॥ उपव्ययत इत्यनेन च विधिनैकवाक्यत्वं निवीतप्राचीना वीतयोर्दश्यते । तच्चनुवादद्वारेण स्तुतैौ सत्यामवकप ते न विधे । न द्याङ्गाङ्गित्वरचितयोरुभयोः स्वतन्त्रयः प- रस्परासम्बद्वयोर्विधीयमनयोरे कवक्यता भवति । वचनव्य क्तिभेदत् । अन्या हि प्रधानविस्तावन्मात्रोपसंचारिणी व (१) प्रसङ्गादिति २३ ५९ पाठः ।।