पृष्ठम्:तन्त्रवार्तिकम्.djvu/९४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । ८७७ इर्शयति भवति यस्मिन्नर्थे पुरुषः प्रमाणं यथा सन्नयक्रम आम्नतं प्रकरणमेकवाक्यत्वं वेदशब्दश्च।यमिति सर्वत्र चि पुरुषान्तरस्य दर्शनपूर्चिका पुरुषन्सराणं प्रवृत्तिः समानदे शाम्न।नं प्रकरणपटं | पद। परस्परसन्निधिं संबन्धं वा । न वेदो वदति । किं तर्हि पुरुषेष्वामनम् तथा दृश्यते। तैरप्येव मन्येभ्यो दृष्टमित्यादिवेपि सर्वेषां दर्शनसंभवत् । अन्धपर परन्यये निवृत्ते भवति प्राण्य्म् । अन्यथा हि वै ददे व प्र करणप्रकरणदन्यप्रमाणकन्येव भवेयु,रनेकपुरुषस्य त्वच मात्र कम्य चिन्वातरंहयं यद्दर्पण दोषशङ्का स्यात् । तस्म। ह्वः त्वंवन्यत्र प्रमाण्ये ऽर्थविप्रकर्षादत्र वाधः स चतः पुत्रव्या ख्यायाम्। एवमेनेषtयथाभाष्यमवस्थितानां श्रुत्यदीनाम् ॥ बधिकैव श्रुतिर्नित्यं समाख्य बाधते सदा। मध्यम।न¢ तु बाध्यवं वधकत्वमपेक्षया ॥ इदनों बाधस्य स्वरूपमनेपद्रेण कथयत्यथ यत्तत्र तत्रो च्यते योधेयोर्विरोधइदमनेन बाध्यते इदमनेनेति । श्रत्य चिङ्ग' नि ब्रेन वाक्यगित्यादि । तद्दधक विषयं प्रप्नं बध्धेत प्राप्तं वा । तद्यदि त।वदप्राप्तं ततः भगव।य एव नमस्तीति कि बध्यंत । समवायसिद्मथं त्वथ प्रप्तं बध्यते तत उभ- योरपि प्राप्तप्रमेयत्वत्यबलवमिति न बधस्य प्रमण्य (१)। तत्रत्रम । समान्यकरणप्रश्न पर्छ ब।धकगचरम् । बाधकेन बलीयस्त्वन्मुख़तदिति कल्प्यते । यथैव मृगतृष्णदिज्ञानान्युत्पन्नानि मिथ्यात्वकल्पनया वा- (१) न वध्यं प्रमाणमिति २ पु० पाठः ।।