पृष्ठम्:तन्त्रवार्तिकम्.djvu/९४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<s. वार्तिके । दर्शपूर्णमासन्यतरार्थवे ऽवधरिते सविशेषाकाय के वा एव क्रमो व्याप्रियत इत्यविरोधः । नन सर्वार्थवेनवधारण । द्यतः कुतश्चिदपि निवृत्तं प्रकरणं बध्धते । न च।वश्यं सर्वार्थ. त्वं प्रकरणेन।वधार्यते मन्त्र छेके गा।पि संबध्य कत।र्थत्व।प्रक रणिनां च मन्वन्तरैरप्यर्थसिद्धेः । सामान्यविनियोगक्षुप्तिमा चमेव चेदृ क्रमात्पूर्वतरं निष्पद्यते । तत्र यावद्विशेषश्रतिमे कं कं प्रतिक्रम्प यति तावत् क्रमेणापि कल्पितवत प्रकरण की विशेषश्रुति(१)रुपसंह्रियते । मम।ख्या पुनः क्रमविपरीत- थत्वाद्विरुध्यते । विप्रकर्षाच्च दर्वन्न। सर्वे वि संबन्धः केन चिद्वन्तरसामान्येन भवति। न च मन्त्रपुरोडाशयस्तद्वदनं किं चिदस्ति । यया सन्नय्येन मध देश समन्यम् । लेकि कस्तु शब्दः समाख्येति भक्ष। नुव।के परि हतमपि स हैदिक मं बन्धविप्रकर्षार्थमपन्यस्यते । परस्तु लिङ्गनिरकरणतं तत्रैव मार्गेण मूलोत्कर्तनेनैव सम।ख्य निराकृतt मन्यमान आ च । यद्येवमित्यादि । सिदान्तवादी तु भक्षनुवाकोक्तमेवोत्त रं दर्शयति । यदि ह्यङ्गाङ्गिभावोन पुरुषप्रत्ययद्भवेत् । ततः स्यादप्रमाणत्वं स तु वैदिक एव नः ॥ वैरेडशिक शब्दो मन्त्राण्योरपटितत्वदवैदिको ना अङ्गिभवः । स च शब्दम्य।वें दिकत्वे ऽप्यनादिसंबन्ध त्वद्वि द्यमानस्तृतिमूलत्वाच्च प्रमाणम् । पैरोडाशिक शब्दो ऽस्य वा चक इति नैतदतोद्रियम् । शब्दर्थव्यवधारिण वृक्षादि च च प्रयत्व,त्संभवति हि सर्वेषमन्यत उपलभ्य प्रयोगः । सः (१) श्रुति खूबरति २ पु० पाठः ।।