तृतीयध्यायस्य तृतीयः पादः ।
८७५
तु प्रकरणपाठस्यैवं नान्तरीयकत्व,मतः सह प्रवृत्तयोः क्रमप्र.
करणयोः प्रकरणैस्य शाबुतरां श्रुत्यर्थप्राप्तिरिति बीयस्व
म् । क्रमसमाख्ययोर्विरोधे किमुदाहरणमित्यत्राप्यज्ञनसं-
शयक्तप्रश्नानन्तरं यैगिकत्वत्समाख्यायाः श्रुतिवच्छब्दं सं
बन्धहेतुत्वमिति बलीयस्त्वं मन्यमानस्य विपर्यस्तमतेः प्रश्नः ।।
पैरोडाशिकमिति समस्तमेव दर्शपूर्णमासकाण्डमभिधीय
ते । तत्र स्न।य्यपात्रशन्धनक्रमे शन्खध्वमिति मन्त्रः पठि.
! S
=
तः स च प्रकरणानि च दश५ण्मासिकपात्रशएन्धनावे
इति सगन्थेनवधारिते । तद्विशेषे जिम्यां संदिह्यते ।
किं समथ या पुरोडशपा।चर्यं भवत्यथ क्रमेण सन्नयपा
त्रर्थ इति यतरद्वी) यस्तेन विनियोक्ष्यते । तुन्यवल त्वद्विक
ख्य विरोधाभवद्द समच्चयः। क्रमस्य च दृष्टबधस्य संबन्ध
नभिधायिनश्चाटुषुबधया संबन्धाभिधायिन्या च समाख्यया
बध इति प्राप्ते अर्थविप्रकर्षात्सु मख्या बध्यतइति ब्रुमः।
तथा दि ।
वैदिकं देशसमान्यं प्रत्यक्ष दृश्नुते क्रमे ।
समाख्क्ष्य तु सम।न्यं कल्प्यत्वद्विप्रकृष्यते ॥
कः पुनरत्रार्थविप्रकर्ष इति । समयामन्तर्णीतसंबन्ध
संबन्ध्यभिधयित्वान्न संभवतीति मन्यते । निज्ञात प्रकरण न
केनपि सहैकवाक्यत्वे इति। प्रकरणविरोधिनं क्रमविनियोगं
केवल समस्याप्रतियोगित्वेन च दर्शयति । कथं पुनः प्रकरणे
न विरुध्यते । यद। तेन सर्वार्थत्वं शयमनमुत्सृज्य क्रमवशेन
केवलसच्यार्थवं विशयने । नैष दोषः । यदि वाप्रकृते
मयं कमविनियोगमश्यपगच्छेम तत एवं स्यदि तु प्रकरणेन
पृष्ठम्:तन्त्रवार्तिकम्.djvu/९४१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
