पृष्ठम्:तन्त्रवार्तिकम्.djvu/९४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयध्यायस्य तृतीयः पादः । ८७५ तु प्रकरणपाठस्यैवं नान्तरीयकत्व,मतः सह प्रवृत्तयोः क्रमप्र. करणयोः प्रकरणैस्य शाबुतरां श्रुत्यर्थप्राप्तिरिति बीयस्व म् । क्रमसमाख्ययोर्विरोधे किमुदाहरणमित्यत्राप्यज्ञनसं- शयक्तप्रश्नानन्तरं यैगिकत्वत्समाख्यायाः श्रुतिवच्छब्दं सं बन्धहेतुत्वमिति बलीयस्त्वं मन्यमानस्य विपर्यस्तमतेः प्रश्नः ।। पैरोडाशिकमिति समस्तमेव दर्शपूर्णमासकाण्डमभिधीय ते । तत्र स्न।य्यपात्रशन्धनक्रमे शन्खध्वमिति मन्त्रः पठि. ! S = तः स च प्रकरणानि च दश५ण्मासिकपात्रशएन्धनावे इति सगन्थेनवधारिते । तद्विशेषे जिम्यां संदिह्यते । किं समथ या पुरोडशपा।चर्यं भवत्यथ क्रमेण सन्नयपा त्रर्थ इति यतरद्वी) यस्तेन विनियोक्ष्यते । तुन्यवल त्वद्विक ख्य विरोधाभवद्द समच्चयः। क्रमस्य च दृष्टबधस्य संबन्ध नभिधायिनश्चाटुषुबधया संबन्धाभिधायिन्या च समाख्यया बध इति प्राप्ते अर्थविप्रकर्षात्सु मख्या बध्यतइति ब्रुमः। तथा दि । वैदिकं देशसमान्यं प्रत्यक्ष दृश्नुते क्रमे । समाख्क्ष्य तु सम।न्यं कल्प्यत्वद्विप्रकृष्यते ॥ कः पुनरत्रार्थविप्रकर्ष इति । समयामन्तर्णीतसंबन्ध संबन्ध्यभिधयित्वान्न संभवतीति मन्यते । निज्ञात प्रकरण न केनपि सहैकवाक्यत्वे इति। प्रकरणविरोधिनं क्रमविनियोगं केवल समस्याप्रतियोगित्वेन च दर्शयति । कथं पुनः प्रकरणे न विरुध्यते । यद। तेन सर्वार्थत्वं शयमनमुत्सृज्य क्रमवशेन केवलसच्यार्थवं विशयने । नैष दोषः । यदि वाप्रकृते मयं कमविनियोगमश्यपगच्छेम तत एवं स्यदि तु प्रकरणेन