पृष्ठम्:तन्त्रवार्तिकम्.djvu/९४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७८ तप्रवर्तके । ध्यन्ते वनोपादानादिफलवियोगाच्च बाध्यव्यपदेशं लभन्ते तथा जिङ्गादिनज्ञानमप्युत्पन्नं स छुट दिज्ञानेननुष्ठानरूपा रफळद्दियुज्यमानं बधिष्यते । न त्वेतदप्युपपद्यते । कतः ॥ बधस्योक्तप्रकरवप्रश्रस्तावन्न युज्यते। स्थिते चप्रप्तबधत्वे प्राप्तबधोपि नोत्तरम् ॥ तत्र नम प्रश्न भवति यत्प्रथमं नोक्तम् । एतानि तु लिङ्ग दीन्यर्थविप्रकर्षादननुमितश्रुतीनि बाध्यन्ते इति ज्ञातवनैव प्रश्नमर्हन्ति । यद्यपि च पृच्छयते तथाप्यपसिद्वन्तेनेत्त- रं न दातव्यमननुमितश्रुतिवधेन ह्यप्राप्तवधः स्थितः स इ दनों प्राप्तवाधोपवनेन प्रत्यभृिथेत विनोपप या। यदुच्यते सामान्यस्य करणस्य विद्यमानत्वादिति । तलिङ्गदोन स- क्षात्प्रमाणत्वप्रमणभूतायाश्च शुतरविद्यमानत्वदनुपपद्यमा- नवत्तामनुमाय१) प्राप्तिरियते ततो लब्धात्मकत्वदानुमा निक्याः श्रुतेः प्रत्यशयश्च न कश्चिद्विशेष इति तुल्यबलत्वमेव प्राप्नोति । यदि वा मिथ्यात्वक स्पनरूपबाधाभ्युपगमद्विरोधे सति तत्कथगद्विपरोतबाधप्रसङ्गः । कथम् ॥ पत्रं परमज्ञतत्वदबाधित्वैव जायते । परस्य।नन्यथात्पादन त्वबधन संभवः ॥ श्रुत्यादैशीघतरत्वात्प्रथमं प्रवृत्ते लिङ्गादीनि प्रवर्तन्ते तत्र यदि प्राप्त वधमिद्ध्यर्थं पश्चात्प्रवर्तमानमपि लिङ्ग भुतिमन्- मापयति ततः स तयविषयसंनिविष्ट qह्मघधित्व न मंत्री स्लभतइति दृशवष्णदिविव मिथ्य।त्वं कथयन्थेष (३) अमुपपन्नमथ तु तामनुमायेति २ पु० पाठः ।।