पृष्ठम्:तन्त्रवार्तिकम्.djvu/९२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । ८५५ तवप्रस्य क्षया श्रुत्या परुषं ऽ६न।ङ्गसाँ गता । नेव वृक्षीणदन्यदछन्याईनमयते ॥ अतिक्रमविरोधे किमदाहरणमिति । उच्यते रशनाधम दर्भमयादयः क्रमात् । अग्निषोमीयशेषाः स्युः श्रुत्या यूपद्रुत गताः ॥ एतयूथपरिव्याणशेषे द् िरशना श्रुता । । स च धनैर्न स याति नभेण पशशेषताम् ॥ यावप्रकरणादीनि तस्याः कल्पयति क्रमः । चतुर्भिस्तैर्यपेतत्वाच्छुत्या तावत्स जायते ॥ श्रकमात्रमेवैकं यावत्कल्पयति क्रमः । दूरेण तवदप्राप्त रशन धरति श्रुतिः ॥ श्रुतिसमानयोर्विरोधे किमुदाहरणम्। पैरोडाशिकमिति समाख्याते दर्शपूर्णमासकाण्डे पठितो मन्त्रः स धारणे प्रकरणे वर्तमानः क्रमेण । च।नन्मीलितल्लिङ्गनविनियुज्यमानः पुरो डघस्यैव वा प्राथस्य।भ्रान्त्रन् श्रुत्या सन्नय्या।र्थशखङ्ग त्वेन विधीयते । इषे त्वेति शाख छिनत्तीति । तत्रापि यावसमाख्यया किं चिसामन्यं कलयते त।घरधृत्या वि- नियुक्तत्वात् प्रकरणवक्यसमथ्र्यश्रुतिध्वकस्थितस्चैव बा धः । एवं लिङ्गस्य प्रकरणादिविरोध उदा इङ्गव्यः । तत्र प्र करणविरोधे तावत्पूषनुमन्त्रणान्युदाहर्तव्यानि। यवच्च प्र करणेनैकवाक्यत्वं कल्प्यते तवल्नि ढून श्रुतिस्तथा यावदि- तरत्र प्रकृतान्यदिप्रकाशनसमर्थं नवदिप विनियोग इति क्रमयोर्विरोधः स्तुतश्चाधिकरणे दर्शि बधः। लिङ्ग तथैनं त्वपकू येनेति स्थितदारुणमपि ययाभ्यनुज्ञापन