पृष्ठम्:तन्त्रवार्तिकम्.djvu/८८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ तत्रवार्तिके । ३ रघमन्त्रभेदज्ञातवचनत्वादसंदिग्ध एव विध्युद्देशः । तेन व्यवधा रणकल्पनयन्यतरपक्षावधारणं कार्यमित्यरभ्धते । किं प्राप्तम्। तदोषपूर्वपक्षन्यायेनैव विद्युद्देशत्रुनिबद्धयस्वज्जाताधिकार इति किं च ॥ यथा च द्रव्यमामन्यं क्रिया व न विरुध्यते । विशेषेर्वाक्यशेषस्येनैवं वे' गादयः॥ न कथं चित् ऋगादिशब्देन ब्राह्मणं वक्तुं शक्यम् । शन्नति तु वेदशब्द एकदेशेपि वर्तितुं समुद्यशब्दनामेकदेशध्व प्यपलब्धेः यथा ग्राम अयात इति । तथा च।ध्येतारस्तत्रैव सुतरां प्रयुञ्जते वेदघम वेदो वर्तत इति । न च ब्राह्मण मधीयानस्तथा वदन्ति । किं च ॥ जातस्य द्वि व्यवस्थानाच्छक्यं धर्मावधारणम् । संकोणत्व। वेदान भवेत्तद्वर्मसंकरः ॥ क्ट च दि ता एव कश्चित्त्रिष्वपि वदेषु पयन्त तथा यर्जु- षि । तत्र यदि वेदत्वं धर्मसंबन्धचेतस्ततस्तादृशेषु न ज्ञायते को धर्मः क्रियतामित्यन्ययो व विकल्प श्र।श्रीयते वेदान्तः रव्यपदेशस्य तुल्यबलत्वात् । जातिपक्षे तु नैष दोषो न वेक स्निग्वसम् वे जातिह्यं समवेतम् । ज्योतिष्टोमप्रकरणं चैव मनुय जोध्यते अन्यथा वेदस्य समस्तेष्टिपथेका।इ।चीनसत्रविष यत्वाद्यववेदानुसारी। धर्मः प्रकरणमुकध्य सर्वत्रिकः स्यात्। ननु जाताधिकारेपि वे दवज्जातस्य प्रकरणान्तरेष्वपि भा- वात्तुयमेतत् । अथ प्रकृततातिक्रमकारणभावादिच व्य वस्था स वेदपक्षे प्यविशिष्टा याघ्रान्प्रकरणे वेद इत्यवधार णत् । नतज्यम् । कुतः ।