पृष्ठम्:तन्त्रवार्तिकम्.djvu/८८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । ८१७ प्रति संघातर्वर्तित्वाज्जातं प्रकरणेस्ति नः। वेदो मदरसमूचत्वारप्रकृतैौ न समाप्यते । सर्वर्गादिसमूढेषु जातं व्यासङ्गि चेद्भवेत् । प्रकृते। न समाप्येत ततस्तदपि वेदवत् ॥ मन्त्रब्राह्मणत कण समूचे काष्ठकादिकं । वेदत्वं वर्तते नित्यमनेकक्रतुगामिनि ॥ समू दरवेकवाक्याम यं पादपदपर्वण।म् । ऋग्यजुःसमजातानि प्रत्येकं तेषु सन्ति नः । यथा वनादिसंघातः प्रव8मन्यसमन्विताः। तथनादिसमूहानां सामान्यं जातमुच्यते ॥ जातिरव तु यज्जातं भयकरेण वर्णितम् । व्याख्यात्वभिश्च तन्नैवमृगादे। जात्यसंभवत् ॥ द्विवर्णं च पदे जातिगंशब्दत्वं न कल्पितम् । वाक्यत्वव(कथ न स्यटयजुःसमजातयः । यथैव हि वाक्यत्वं नाम जातिर्भिन्नस्थानकरणप्रपन्नाभि व्यङ्ग्यक्रमवद्वर्णात्मकपदसमूचे न्यवर्णं वा विना क्षणावयवपद् र्थसंबन्धप्रत्ययाक ड्वं व्यवधान भ्रमणत्वदिन्यायेन कल्पयि तुं तनूनाधिकरणेनाध्यवसितम् । तथैव क्लयजुङ्गवमवनि क्रमवद्द खराश्रयाणि न शक्यानि कल्पयितुम् १ किं बेकार्थसमू च स्थ ऋग्यजुःसामसंज्ञितम्। । जातं समझ समान्यं न जातिीस का चन ॥ यैगिकोन यथा जातेरन्यत्सामान्यमिष्यते । तथा स समान्यं जातं जातिविवक्षणम् । लोकेप्रि बैचैव जातिजतशब्दार्थप्रसिद्धिरित्येषमेव व्याख्ये १०३