तृतीयाध्यायस्य तृतीयः पादः ।
८१७
प्रति संघातर्वर्तित्वाज्जातं प्रकरणेस्ति नः।
वेदो मदरसमूचत्वारप्रकृतैौ न समाप्यते ।
सर्वर्गादिसमूढेषु जातं व्यासङ्गि चेद्भवेत् ।
प्रकृते। न समाप्येत ततस्तदपि वेदवत् ॥
मन्त्रब्राह्मणत कण समूचे काष्ठकादिकं ।
वेदत्वं वर्तते नित्यमनेकक्रतुगामिनि ॥
समू दरवेकवाक्याम यं पादपदपर्वण।म् ।
ऋग्यजुःसमजातानि प्रत्येकं तेषु सन्ति नः ।
यथा वनादिसंघातः प्रव8मन्यसमन्विताः।
तथनादिसमूहानां सामान्यं जातमुच्यते ॥
जातिरव तु यज्जातं भयकरेण वर्णितम् ।
व्याख्यात्वभिश्च तन्नैवमृगादे। जात्यसंभवत् ॥
द्विवर्णं च पदे जातिगंशब्दत्वं न कल्पितम् ।
वाक्यत्वव(कथ न स्यटयजुःसमजातयः ।
यथैव हि वाक्यत्वं नाम जातिर्भिन्नस्थानकरणप्रपन्नाभि
व्यङ्ग्यक्रमवद्वर्णात्मकपदसमूचे न्यवर्णं वा विना क्षणावयवपद्
र्थसंबन्धप्रत्ययाक ड्वं व्यवधान भ्रमणत्वदिन्यायेन कल्पयि
तुं तनूनाधिकरणेनाध्यवसितम् । तथैव क्लयजुङ्गवमवनि
क्रमवद्द खराश्रयाणि न शक्यानि कल्पयितुम् १
किं बेकार्थसमू च स्थ ऋग्यजुःसामसंज्ञितम्। ।
जातं समझ समान्यं न जातिीस का चन ॥
यैगिकोन यथा जातेरन्यत्सामान्यमिष्यते ।
तथा स समान्यं जातं जातिविवक्षणम् ।
लोकेप्रि बैचैव जातिजतशब्दार्थप्रसिद्धिरित्येषमेव व्याख्ये
१०३
पृष्ठम्:तन्त्रवार्तिकम्.djvu/८८३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
