तस्रवतिक ।
तृतीयाध्यायस्य तृतीयः पादः ।
श्रीगणेशाय नमः ।
श्रुतेजतfधकारः स्यात् ॥३॥
एवं जिङ्गविनियोगमुपवी संप्रति वाक्यविनियोगः प्रस्तूय
ते । तत्रोदाहरणम् । उच्चैर्मुच क्रियते इत्यादि वाक्यम् । त
द्यदि पछ त उल्बणं क्रियते गार्धपत्यं परेत्य भूः स्वाहेति जुहु-
याद्यदि यजुष्टो यदि समत इत्यदि च । तत्र किदृग्यजुः-
समशब्दैः उच्चैवोपऽत्व धमविध । महाव्यात्यग्नित्रयस
बढ़ चेमविधं च पूर्वोत्तरपद (१ निरपेक्षभिधानश्रुतिवशेन
तेषाम्ह्ग्यत्रार्थवशेन पादव्यवस्थेत्येवंलक्षणनऋगादिज्ञातान
ग्रहणम् उत समस्तमन्त्रब्राह्मणIत्मकनां वेदानामिति ।
कुतः संशयः एकवाक्योपक्रमोपसंदरश्रत्योर्विप्रतिपत्तेः । उप
क्रमे हि वेदाः श्रूयन्ते । उपसंहारे तु बहगादिजातानि । तत्र
यदि वोपक्रमस्थवेदपदमवयवभूतजातच क्षणार्थम् अथ वो
पसंदरस्थऋगदितं समाह्मणकसम् ।यच क्षणार्थमिति
समञ्जस समञ्जसयोः संदेहः स चक्तः शर्करा इतिवदथे
पपरिधराभ्यां समर्थनीयः। एवं तर्हि तेनैव गतत्व नैतदरब्ध
व्यम् । नायमुपालम्भः संदिग्धेष हि वाक्यशेषस्य तत्र प्रमा-
एयमुक्तम् । इच पुनर्विद्युद्देशवर्तिनाम्टुमादिशब्दानां निःसंदि
(२) पूर्वोत्तरपदसंबन्धेति २ पु' पाठः।।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/८८१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
