पृष्ठम्:तन्त्रवार्तिकम्.djvu/८८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्रवतिक । तृतीयाध्यायस्य तृतीयः पादः । श्रीगणेशाय नमः । श्रुतेजतfधकारः स्यात् ॥३॥ एवं जिङ्गविनियोगमुपवी संप्रति वाक्यविनियोगः प्रस्तूय ते । तत्रोदाहरणम् । उच्चैर्मुच क्रियते इत्यादि वाक्यम् । त द्यदि पछ त उल्बणं क्रियते गार्धपत्यं परेत्य भूः स्वाहेति जुहु- याद्यदि यजुष्टो यदि समत इत्यदि च । तत्र किदृग्यजुः- समशब्दैः उच्चैवोपऽत्व धमविध । महाव्यात्यग्नित्रयस बढ़ चेमविधं च पूर्वोत्तरपद (१ निरपेक्षभिधानश्रुतिवशेन तेषाम्ह्ग्यत्रार्थवशेन पादव्यवस्थेत्येवंलक्षणनऋगादिज्ञातान ग्रहणम् उत समस्तमन्त्रब्राह्मणIत्मकनां वेदानामिति । कुतः संशयः एकवाक्योपक्रमोपसंदरश्रत्योर्विप्रतिपत्तेः । उप क्रमे हि वेदाः श्रूयन्ते । उपसंहारे तु बहगादिजातानि । तत्र यदि वोपक्रमस्थवेदपदमवयवभूतजातच क्षणार्थम् अथ वो पसंदरस्थऋगदितं समाह्मणकसम् ।यच क्षणार्थमिति समञ्जस समञ्जसयोः संदेहः स चक्तः शर्करा इतिवदथे पपरिधराभ्यां समर्थनीयः। एवं तर्हि तेनैव गतत्व नैतदरब्ध व्यम् । नायमुपालम्भः संदिग्धेष हि वाक्यशेषस्य तत्र प्रमा- एयमुक्तम् । इच पुनर्विद्युद्देशवर्तिनाम्टुमादिशब्दानां निःसंदि (२) पूर्वोत्तरपदसंबन्धेति २ पु' पाठः।।