पृष्ठम्:तन्त्रवार्तिकम्.djvu/८८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ४ तन्त्रवार्तिके । क्तिपानत्वत्सवनधिकार हि।।७२॥ स्थितदुत्तरमनिन्द्रपीतेष्वपि अविकृत एव मन्त्रः प्रयो क्तव्यो नामन्त्रकं भक्षणम्। कुतः। इन्द्रेण यस्मिन्सवने पीतः सोमो निरूप्यते । तस्य योन्योपि संबन्धी स एवं व्यपदिश्यते ॥ नैवमभिसंबन्धः इन्द्रपीतस्य सोमस्येति किं तर्हि इद्रपीतस्य प्रातःसवनस्य यः संवन्धीति । न च पtतःसवनशब्दः सोमस मानधिकरणः क्रतुभगवचनत्वत्। तङ्गतसमवाचिन्वे च प्र तःसवनीयस्येति प्रसङ्गात् । अतः सवनस्येन्द्रपीतस्येति च स मानधिकरणे सोमसंबन्धव्यतिरेकजनिते षष्ठयै। सोमस्येति तु व्यधिकरण सोमविषया ऽवयवव्यतिरेकनिमित्ता पर्छ । तेन पदन्तरसमथ्र्यात्संयोगप्रकरणविशशेष।च प्रयोक्तव्य एव एष मन्त्रः । कस्मादेवं गृह्यत इति चेत् । सोमे भक्तवप्रस ङ्ग त्। पूर्वसंकल्पितो द्वि समुदाय इन्द्रपीतो मुख्यः तस्य चाय मवयवः उपचारादेवमभिधीयेत । न चैतद्युक्तम् । तस्मात्सर्वः समानामिन्द्रपीतसवनसंबन्धिवन्मन्त्रवद्भक्षणमिति सिइमि ति। इति श्रीभदृकुमारिल स्खमित्रिरचिते मीमांस।वार्तिके है तोयध्यायस्य द्वितीयः पादः सुमप्तिमगमत् ॥ श्रीरामचन्द्राय नमः ।