पृष्ठम्:तन्त्रवार्तिकम्.djvu/८३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तीियः पादः । ७६९ अपवाद प्रारभ्यते । निवेशनः संगमन वसूनमिति ऐन्द्या गार्हपत्यमपतिष्ठतइति यद्यपि मन्त्रार्थेनवयqपद्यते त थापि तद्दिनश्रुत्यैवेन्द्राभिधानसमर्थमत्र(१) मुख्यमिति वि ज्ञायते । केषां चित्तु कदा चन स्तरीरसीत्येषा ऋक् पद्यते । तत्र पूर्ववदेव संदेहः किं मुख्यत्वादिन्द्रो ऽभिधातव्यः उत वचनसमयझण गार्हपत्य इति। सत्यपि च संयक्त श्रवणे ऽरुण(घदशक्तेः संदेड़ योजनीयः । तत्र द्रव्यपरिच्छेददराषि क्रयसंबन्धो नव्ध इह तु शब्दार्थसंबन्धस्यैत्यत्तिकत्वेनाश स्त्र हेतुत्वादत्यन्तशक्तत्वम्। न च कथं चिदिन्द्रशब्दो गार्हप त्यं ब्रवीति । अभिधानं वेदं चोदितमपतिष्ठइत्यनेपदनि द्रंशत् । मन्त्रकरणव्यापाराभिधानं२) द्योतत् । न चाभिधानं मुक्त ऽन्यत्र मन्त्रः करणं भवति।तेनैन्द्योपतिष्ठतइत्येतावता तावदिन्द्रोपस्थानं विज्ञायते । गार्हपत्यमिति च द्वितीयया ऽ ग्नेः प्रकश्यत्वम् । तत्र किं समञ्जसं किमसमज ममिति जा यते संशयः । न इन्द्रोपस्थानएव साधनान्तरं गार्हपत्यो ज्ञा यते । किं प्राप्तं पूर्वाधिकरणेनेन्द्रोपस्थानमिति । कथं द्वि तीयेति चेत् । सक्तुवत्सधनन्तरमधिकरणपादानादि लक्षयि व्यति। शकति विरोधदीप्सिततमत्वमविवक्ष्यमाणं कारक मात्रं च क्षयितुम् । तत्र च द्रव्याणां कर्म संयोग इत्यनेन गाई पत्यस्यावं भविष्यति । यदोपस्थानविशेषणं संबन्धाद्भईप त्यशब्द इन्द्रलक्षणर्थ इति के चित्। एतदुक्तं भवति । विभक्तिर्वा लशुणवृत्त प्रातिपदिकं श्रुतिवृत्तं प्रातिपदिकं वा यज्ञसधन (१) अस्येति २ ।३ । पु० पाठः ।। (२) अभिधाने इति १ । ३ पुल पाठः।