७६८
न प्रवर्तके ।
अन्ययान्qqथा चन्न ध्यानाद्यथपलिप्तः ।
पाक्षिकत्वे ऽप्यनित्यत्वात्पशीनर्थकता भवत् ।
नित्यं मुख्यापरित्यागग्मयमाद्याश्रितो भवेत् ॥
न घर्थप्रत्यये सिद्धे मन्त्रः केकय ऽभिधायकः ।
मन्त्रार्थं ववं च मख्येन।थम सत्यति ॥
तेनैष सूत्रार्थं यदर्थाभिधानसंयोगान्मन्त्रेषु शेषभाधस्त
।ऽ।त्पत्तिकेनैवाथेनैषां संयोगः स्यात् । कुत,सेनैवव्यभिचा
रितया नित्ययोगात् ॥
सस्करवTदचदत न स्यात् ॥ । २ ॥
अचोदिते पुषदेदर्शपूर्णमासयोर्यन्मन्त्रा न विनियज्यन्ते
शक्तम व हा संस्कारस्य संस्कार्यपरत्वन्निजेन च प्रकर शबधा
त। कथं पनरेषामक्रष्टानां वैदिकैः कर्मभिवेगः । कथं वा
क्रष समान्यविनियोगमन्तरेण लिङ्ग देवता।यामेव के वसायां
विनियोजकमिति । तदुच्यते ॥
यागानुमन्त्रानति सम।ख्या क्रतुयोजिनी ।
तस्माच्छतयनुरोधेन प्राप्तिस्तद्देवते क्रतै ॥
यागामुमन्त्रणसमाख्या बघ यागसंबन्धाते ऽनुपपद्य
माग याग सगन्यङ्गत्वं गमयति ॥
अतो विशेषचिन्तायामशक्येष्वनियोजनात् ।
शब्दार्थ १) विनियोगाय लिङ्गव्यापार संभवः ।
वचनात्वयथधर्मेन्द्र स्यात् ॥ ३ ॥
(3) शक्यथैत १ । ३ पु० पाठः ।।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/८३६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
