पृष्ठम्:तन्त्रवार्तिकम्.djvu/८३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६८ न प्रवर्तके । अन्ययान्qqथा चन्न ध्यानाद्यथपलिप्तः । पाक्षिकत्वे ऽप्यनित्यत्वात्पशीनर्थकता भवत् । नित्यं मुख्यापरित्यागग्मयमाद्याश्रितो भवेत् ॥ न घर्थप्रत्यये सिद्धे मन्त्रः केकय ऽभिधायकः । मन्त्रार्थं ववं च मख्येन।थम सत्यति ॥ तेनैष सूत्रार्थं यदर्थाभिधानसंयोगान्मन्त्रेषु शेषभाधस्त ।ऽ।त्पत्तिकेनैवाथेनैषां संयोगः स्यात् । कुत,सेनैवव्यभिचा रितया नित्ययोगात् ॥ सस्करवTदचदत न स्यात् ॥ । २ ॥ अचोदिते पुषदेदर्शपूर्णमासयोर्यन्मन्त्रा न विनियज्यन्ते शक्तम व हा संस्कारस्य संस्कार्यपरत्वन्निजेन च प्रकर शबधा त। कथं पनरेषामक्रष्टानां वैदिकैः कर्मभिवेगः । कथं वा क्रष समान्यविनियोगमन्तरेण लिङ्ग देवता।यामेव के वसायां विनियोजकमिति । तदुच्यते ॥ यागानुमन्त्रानति सम।ख्या क्रतुयोजिनी । तस्माच्छतयनुरोधेन प्राप्तिस्तद्देवते क्रतै ॥ यागामुमन्त्रणसमाख्या बघ यागसंबन्धाते ऽनुपपद्य माग याग सगन्यङ्गत्वं गमयति ॥ अतो विशेषचिन्तायामशक्येष्वनियोजनात् । शब्दार्थ १) विनियोगाय लिङ्गव्यापार संभवः । वचनात्वयथधर्मेन्द्र स्यात् ॥ ३ ॥ (3) शक्यथैत १ । ३ पु० पाठः ।।