पृष्ठम्:तन्त्रवार्तिकम्.djvu/८३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

e७ % सन्नवर्तिके । साधम्र्यासश्चणथं द्वितीया मुख्येति । अथ वोपस्थानविशेष णमित्यत्र धात्वर्थमात्रमुक्तम् । एककर्मविषयत्वं च गार्हपत्य- मन्त्र योर्विप्रतिषिद्दम्। यस्य मन्त्रः करणं न तस्य गार्हपत्यः क में । यस्यसै। कर्म न तस्य मन्त्रः करणं, छै। चेइ प्रकृतिप्रत्य यसमूहेन व्यापारावुपात्तैलैt । प्रकृत्या समीपस्थानं प्रत्ययेन प्र काशनम् । तत्र प्रकाशन यदृ ग। हृदयस्य कर कवं तदृशं व्याख्यातम् । इदानों मुख्यमेव कर्भत्वं प्रकृत्यर्थं प्ररुच्यते । नेनैतदुक्तं भवति । गार्हपत्यं समामोदन्निन्द्रं प्रकाशयेदिति । यद्यपि च प्रययार्थाप्राधान्यत्तत्कमत्वं युक्तं तथाप्ययोग्यत्वा- ततो निवृत्तं संवन्धप्रकृत्यर्थमुपसंक्रामति । तस्मान्मुख्यमेव क।य्यं मन्त्राणमित्येव प्रप्त ब्रमः । वचनादयथायत्वं मन्त्र- णमिति । कुतः ॥ गोणवं यत्र नम स्क्व चिद् ब्राह्मणमन्त्रयोः । तत्रनवादरूपत्वमन्त्रण गणतष्यते ॥ गार्हपत्य तावद् इत। यया प्रधानस्य प्रत्ययार्थस्य कमत था त्या गम्यते । तेनैछस प्रकाशयितव्यः । तत्र यद्यथार्थवं१) घचनानुरोधेन संजातं तथा नामेत्यध्यवसतयम्। अवश्यं भावि ह्यत्र ब्राह्मणस्य मन्त्रस्य वा गणवम् । तत्र ब्राह्मणस्यत्यन्ता प्राप्तविधित्वात्प्रथमप्रवृत्तेश्चानन्यप्रमाणके ऽर्थे गणवमयुक्त- म्। मन्त्रस्य तु ब्राह्मणचोदितार्थप्रकाशनात् तत्परतन्त्रवृत्तेः विरोधिनं खर्थमतेत्य मख्यं युक्तो हि गैौणार्थनिमित्तभा- वः ॥ तेन कारकसमान्यं लक्ष्यते ' न द्वितीयया । (१) यद्ययथार्थवमिति २ । ३ पुट पठः ।