पृष्ठम्:तन्त्रवार्तिकम्.djvu/८३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्प द्वितीयः पादः । ७६७ वाक्यार्थे ऽपप्रसिदित्वमेवमल्पप्रयोगिता। अष्ट। वेतन्निराकृत्य सधित । गुणान्नशण ॥ तत्र नित्यं परार्थत्वादुभयत्र प्रयोगिता।। म।श।ह्यभिधानस्य किं चिदभ्यधिकं फनम् ॥ एवं च सति गै|एम्रा। वृत्या पूषादिशब्दैरन्यद्यभिधानाह नुकर्षे भविष्यत्य,न्यथा यत्र पूषादयस्तत्र नथेरं,स्तथान्यादि शब्दैः सूर्याद्यभिधानादविकारे सत्यार्षयोदकोऽनुग्रहीष्यते । इत्येवं प्राप्ते ब्रूमः । अर्थाभिधनसंयोगान्मन्त्रणं क्रतुशेषत। मय्येन च कृतार्थान न गृणे प्रतिकल्पना ॥ अपि वा प्रयोगममर्यादित्यनेन दि न्यायेनाभिधेये त वद्विनियोगाय मन्त्राः अतिं परिकपयन्ति । तत्र यदि जर- त्स।र्या गेण वृत्तिर्भवेत् ततस्तन्यवदभयत्रापि श्रुतिः कस्ये- त । यदि तु गौणमपि वदता पूर्वतर खयभिधयः त- दा मदतिक्रमकारणभावत्तद्विनियोगश्रुतै कल्पित। नि राकालेषु मन्त्रप्रकरणि(१)स्खध्यायाध्ययनविधिषु न पुनः श्रु तिकपनहेतुर स्तीति न विनियोगः । किं च । तय मन्त्रपाठं च गणन स्मारकान्तरम् । अनिवारितसमयंप्राप्तं (२)किमिति बाध्यते (३) + अपि च ॥ मख्यः प्रत्याय्यते कस्माद्वे।ऐप्यर्थे विवलिने । ( k = } (१) प्राकरणिकेति २ । 3 पु० पाठः ।। (२) समर्थमिति २ । 3 पु० पाठः ।। (3) वार्यत इति । पु० पाठः ।।