७ ६ १
सम्र वर्स के ।
तस्मान्न तत्कतः शक्यो वि यो वक्तमञ्जस ॥
इदानों श्रोटगतप्रमिद्भेिदमूलं वक्तृगतं बदरुपप्रयोगित्वं(१)
विभNगर्यं दर्शयत । यस्य च बहुशः प्रयोग इत्यादि । तत्र
राक्रियते ॥
अपशप प्रयतस्य सक्तिर्निरूपिता ।
न निवर्तत इयवमभयातयत। पुनः॥
इहापि च गोशब्दस्झ पृथिव्यादै मन्दसष्ठप्रसिद्दिप्रयोग
दर्शयितव्ये। तथा चाहुः ।
मड़केर्ब हुशस्टीप्तः कद। चिखण्डभोदके ।
=
न यत्र सड़का मुख्य गा वा खण्डमादकः ।
इदा।नों विशेषं कथयति । सत्यपि तावन्माणवक समानाधि
कर ये ऽरुणशब्दन्यायेन सति मदृ शझ ऽभिधानादसति चा
नभिधानादन्यचसादृश्यवति वृत्तिदर्शनादसति चादर्शनद्वि
शेषणत्वदवश्यंभाविप्रथमप्रत्ययने सदृश्यमेव प्रथमं प्रत्याय
यितव्यम । न च।नवगते ऽने तत्प्रतीयतइति प्रथमतरमनेर
भिधानम् । ततश्च तत्संवन्धदेव शेषप्रतीते २)ीक्तिवदनभिधे-
यत्वेम्। सन्ति चैवमादिषु कानि चिट्ठपदिसमान्यनीत्युक्तम्।
तदस्ति गैणमुख्यविभाग इत्यारभ्यमधिकरणम्। एवं च(३)
तत्सिद्धिस्त्रोक्तः सह नव गणपक्षा द्रष्टव्याः ।
जइ खर्थाभिधायित्वं सं घतः परिकल्पना।
तथा मोपपदा वृत्तिः समुदायप्रसिद्विता ॥
--
-- - - -- () प्रयोगमिति २३ । 3 पु० पाठः ।। (२) अशेषप्रतीतेरिति 3 पु पाठः ।। (3) एते नेत २ । ३ पु१ पाठः ।।