पृष्ठम्:तन्त्रवार्तिकम्.djvu/८१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततीयाध्यायस्य प्रथमः पादः । ७४७ शस । यदि वाजपेयस्तु साक्षायूपः स्यादिति । यदा तु स नो- पलुब्धस्तदा। पर्शातरमवलम्बितम् । किं च । वाजपयन स वन्ध स्त्रेधापि न निरूप्यते । म।शत्संवन्धिमात्रेण तथापनथ वा स्फष्टः । साक्षात्तावन्न सप्त दशरत्नियं ययjइत्थम् । संवधि मात्रमप्यनईिटी वाजपं यस्त्येतयग्रूपेण न ज्ञ।ये । ऽश ब्दार्थवनत्संबन्धित्वात दूरभ्रष्टः। तस्यार्थतमभय विशी- षणत्वम् अधिकप्रकर प्रप्तमनुवदति । वन्यlत ह्यlत त आर द पेति चेन्न । तदनक्थे हि तदर्थत्वादित्यत्र यथा प्रक रवशेन तदुपकारिपात्रे धर्मो विधीयग्रे न सह्यादध्वेव वने ध्वति तत्र केन चित्प्रमाणेन विरोध इति ॥ क9 त छ न म वन के यथा - ८ द: स्यात् ॥ १९ ॥ एवं संस्कारद्रव्यगुण धिचरितः । इदानीं यत्कर्मेव कर्मसंबन्धित्वेन श्रयमाणमत्तमं ।र त्वं प्रतिपत्स्यते तद्वि चयतं । । तत्र भवति एषा यष्टमार्थपादनाद भिक्रस्यभिक्रम्य किमपि करोतीत्यपेदिते पर था जच तिः प्रकृतप्रयाजश्र। ई दृश्यते । तत्किमतिक्रमणं तेनैव संबशते उत प्रकतम।त्रणेति । संबन्धश्रवणे च मति सं श । याक्षेपपरिहरावरुणधिकरणवद द्रष्टव्यं । कर्ममर्त- त्वद्वयेन च स्वसंबन्धपादनदनेनैव विशेषेण पनरर भः। यत्तत्र समनधिकरणं द्रव्यमुपात्तं तद्विषयनियमे च