पृष्ठम्:तन्त्रवार्तिकम्.djvu/७९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतीपNध्यायस्य प्रथमः पादः । ७१ • तदिदं परिसंख्येति सूत्रेसिन्नपवर्णितम् । निर्देषत्वं तथैवेद वापं न पुनरन्यथा ॥ ततश्च भाष्यकारेण यदिदृक्तमचिन्तितम्। व।क्यभङ्ग्यतरं तत्र कर्तव्यतीव नदरः ॥ न चंकवसंवन्धमात्रविधः शक्यः संग्रहप्तवन्धमात्रवि- थनोपक्षगणशक्तित्वद्विधायकस्य । यथेदनपघतनव।रण विधिपरे वाक्ये चूत नमपि श्वमार्जारादीनामविधीयमानत्वा द/वशघत्वम् । कुतः ॥ न ह्यनभश्राद्र यः श्वार्जारदयत्र नः । तुन्यन्नद्योपघातत्तु ककाद्भरपि वरण । । तथा च द ॥ कामेभ्यो रक्ष्यतामनमिति बन्नेपि चोदितः। उपघातप्रधानत्वान्न श्वदय न रक्षति । न त्विदमत्रोदाहरणं घटते । कुतः ॥ पदार्थ एव कळदिः मर्वा त्रविवक्षितः। सं आRIत्रविवक्षा तु ग्र ६ स्थेत विलक्षणम् ॥ चमसेष्वपि संमार्गप्र म यत्र वक्ष्यते। तत्रैवैतदुद। इयं स्थल संमार्जनदिवत् । स्थिमिद्वन्तोदाहरणमपि पप्रकरणे श्रयते । यथा पि चतुरवत्तो यज्ञगनः qववत्तैव वपा कार्थेति । य दवत्तं तत्पच्च संख्यं कार्यमित्येनविधिपरे वाक्ये वपाषणमकि वशितं वाक्यभेदप्रसङ्गादिति दशमे वक्ष्यति । तत्र श्वमार्जारादिसंबन्धाविवशोदादर घटने ॥ ६६ तु ! संख्यामात्रविषयायां शोके पर्यते मषः