पृष्ठम्:तन्त्रवार्तिकम्.djvu/८००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ ३२ तस्रवर्तिके । } तदुदाहरणं देयं वृषलस्थबहुत्ववत् ॥ वृषलैर्न प्रवेष्टव्यं गृहे स्मिन्निति चोदिते । प्रत्येकं संइतनीं च प्रवेश प्रतिषिशते ॥ बहुत्वस्य स्याविवक्षितत्व ॥ ननु संमार्थत्ययमेव ग६ वत्व- संवन्धमपि विधास्यति । न श्रुतिविप्रतिषेधात ॥ न ही वि. धायकः शकति सं मार्गभवन च विधातं यदैकत्वसंबन्धं च ॥ तत्र विरोधे सति सन्निकर्षबनयस्वत्संमर्गभवनवि घान आश्रयमाणे विध्यन्तरानपपत्तेरग्रहणमेकत्वस्य । यत क्तं विशे षाविशेषामपि विधीयत इति । तदनपपन्नम् ॥ यदि तावद् ग्रहः संरव्य क्रियायै न प्रयच्छति। उद्नेव विशिष्टत्वन्न विशिष्टविशिष्टता ॥ यद। शेकत्वविशिणुमात्मानं ग्रहो भावनयt प्रक्षिपति त दवश्यं विशेषणां पूर्वतरं प्रक्षेप्तव्यम् । न चान्यथा विशिष्टेन विशेषिता स्यादित्येवं भावनाप्येकत्वविशिष्टं ग्रहं गृहती नैकत्वमग्न हो।व तद्विशिष्टं ग्रहं शकोति यच्चेतम् । तद्यथा शब्दो जात्यदिविशिष्टं द्रव्यमभिदधन विशेषयामनभिधाय विशिष्टं वर्तते। तेन।वग्यं भ।वनाविशेषणं त।यदेकत्वभित्यथा यणीयम् । तच्चोपरिष्टान्निराकरिष्यामः ॥ शद्वद्रव्यविशेषण त्वे तु भावनापि ग्रहमात्रेण संबइ न संख्यया। संख्यापि य इमात्रेण सं व इन भावनया । तत्र विशिष्टविधिना भावना विशेषणमत्रक्षेपपर्यवसायिग नर्थान्तरक्षेqः शक्यः कथं न हि भावनां विशिंपतस्तस्य तदेकत्वं विशेषणम् । न चैकत्वविशिष्टं तं ग्रहं गर्हति भावना । खरूपान्तरितवद्दि सा संख्यां नैव पश्यति ।