तृतीयाध्यायस्य प्रथमः पादः ।
७३३
८ ७
+ *
नापि भावनाविशिष्टस्य मा भूत्पुनरपि भावनविशेपत्व
मेव न किं भवन। विशिष्टं ग्रहं विशेष्टुं शक्नोति । तसा
भेनि क्रेग विधिनानाकाडवक्षितत्वान्न द्रव्यविशेषणकेपः संभ
वति ॥ तथा मत्यपि चेद्विधिरभ्युपगम्येत तत्प्रत्ययावृत्तिमन्तरेण
तदनुपपत्तंवाक्यभेदः स्रात् । अयथेत्यपि तु संमागेव ल।य
नैकवमादतीयं स्वतन्त्रस्य ग्रहस्यैवैकत्वसंबन्धविधानात ॥
न हि विधीयमानवस्थः क्रयो गुणेन संवध्यमानं द्रव्यं विशि
नष्टीयक्तमरुणधिकरणं ॥ तात्तावन्न द्रव्यविशेषणभूतस्य
श्र द्दशम् । अथैतदेकत्वं संमार्गभावनयश्चोद्यते तथापि न
गुरवेग नपि प्रधानत्वेन संभवति । तत्र प्राधान्यं तावदन!
पक्षम् अमूर्त स्य संस्कृत मशक्यत्वात् । न च द्रव्यसंस्करण
तत्संस्कारो ऽन्यत्व, ग्रहस्य वायभे केत्वरेण विधीयते॥ तस्य
च स्वयमेव वदतत्व । ऽनवधानानर्थक्यम् । अनुष्ठानका नेप
च ग्र द स्वात्मीय एव संशगः प्रयभियतइति नैकत्वनिमि
तबुद्दिः स्यात् । एवं गुणभवोपि निराकर्तव्यः । कथमरुणत्वस्य
गणवभिति चेदत श्रद ॥
गुणद्रव्यपरिच्छेदे । गुणोपि गुण इष्यते ।
न तु निष्पन संमार्गगुणे ग्रह इहेष्यते ।
अनङ्गमश्रितो दि गुणेष्यनङ्गमेव स्यात् । ननु प्रधानभूत
ममेति ॥ यद् द्रव्यस्य दै । निवनेकत्वं प्रासङ्गिकं तद्दरे यैकत्वं
संमागेशपकरिष्यति । प्रधानमंतोपि च ग्रहो गणभतद्रव्य
धर्म क्रियङ्गाणपरिच्छेद्यत्वं प्रतिपत्स्यते । न हि शेषमश्रितः
शेषःकिं तर्हि 'उपकारिणमश्रित उपकरोति सर्वत्र स्था
पयिष्यामः ॥ शेषत्वं तु श्रुत्यादिप्रमाणकमेव भविष्यतीति ।
९ ॥
पृष्ठम्:तन्त्रवार्तिकम्.djvu/८०१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
