पृष्ठम्:तन्त्रवार्तिकम्.djvu/७९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०३ ३० सत्रवfते । निराकालकृतानये तथा प्रकरणिन्यपि । चि प्रकरणद्वार श्रतिकॅवनमयते । तस्यामप्रापितयां च मन्त्रप्राप्तिर्न गर्दभे ॥ सोयमभाणको लोके यदश्वेन इतं पुरा। तत्पश्चाङ्गर्दभः प्राप्तुं केनोपायेन शर्यत् । प्रयोजनं तु प्रत्यक्षाश्रुनेर नयते यदा। भवत्या किं प्रभुत्वेन निरुद्द लैङ्गिको श्रुतिः । यदनभितयमप्येष श्रुत्यश्वरशन प्रति । प्रत्यादेव मन्त्रः किं त्वरया विद्धि तस्वया ॥ सत्यं त्वद्विचितस्य श्रुतिर्नास्यानुमानिकी । तथापि तन्निरोधस्य फलं किमधिकं तव ॥ यद्यश्वरशनप्रति के वनमानुमानिकी । प्रत्यक्ष श्रुतित्कयत्ततः स स्यादनर्थक । जिङ्ग नुभितया धृत्य प्रभुयाद्र शनद्वये । स मा प्रपतययव प्रत्यक्षा त्वरित श्रुतिः । केवल।वाभिधान्यां हि विधिः प्रत्यक्षय यथा। न स्य।त्तयानुमानिक्या भृत्ययानयते दास।। अतश्चपुग तत्वत्प्रत्यक्षर्थवते श्रुतिः। तस्t सत्यां निराकाङन्मत्रान्नान्यनुमीयते ॥ यद्यस्य विनियक्तस्य प्रत्यक्ष स्यात्पुनः श्रुतिः । तत व परिसंख्यानप्रसज्ये स त्रिदोषता ॥ यदा तु प्रतिबइत्यव्यमन्यविनियोगकृत् । नैव चेच्छ तिर स्तो छ म प्राप्नोति त्रिदोषR A