पृष्ठम्:तन्त्रवार्तिकम्.djvu/७६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतीयाध्यायस्य प्रथमः पाद । ६९९ कदेशेषात्तगुणविशिष्टद्रव्यप्रत्ययन।पपन्नयं संशयः किम- रुणिमा रक्षप्रकरणगतक्रयङ्गद्रव्यशेषत्वेन निविशते । अय वा समानवय था। ब्यातपदप्रयथितक्रय एवक दमयन्याम- ति । श्रत्रय नन।दिखदक्ष पः सयक्तश्रवाद म६त्रव. व प्रतं तं पर हर ति| एष गणः क्रथक ह।थन्य व समानवा क्य9 ।।गत्संवत । तत्र तवत्करविभक्तनिर्दश।दन।श- झनीयतरे भनि द्रव्यभ१धे यसँचथ श्रुतवतीयस्ख।ङ्गथेत्।। न च भवतीत्वानिष्टयस्य गणस्पद इत. यदि चमचा ८ . नद्रव्ये सं वधः श्रयते न च।प्यक द यन्य।। ॐ श९थ परञ्च वदिक्ष्व *या। 6 गिगने प्रति यं स्यात् । भिन्नविभ तययै यगानयगव्यः । क्रियामं संबन्ध9 कारकविभक्त म - ध्यत शस्त्रधस्झ । न पठ्धघनत्वत । अतश्च वयगतन स वन्धन थाग्यवाभावदसंबध्यमानः प्रकरणिना गृहीतः सवथ शूदित्य।। इयते । तेन तथैjयभवः निथ यतइति कथमत्रन्थी भाशङ्कितयः । तदथ इ । म चाङ्गयमर्थं । प्रमाणभूतः शब्दाभिधा स्मृति । यदात्मसनवपदानं कर विभत्तिनिर्देश वेनापि के पैक छ।यगोविशेषत्व बुबुधुढा ज।यते । न शब्द प्रमाण्य|हस्तविसंवदच्च भh समञ्जसं कि समजमति । यत सेन्दं हः । तत्र प्रथम्यान्न ब्दNनरधन तवत्क्रियसं बन्धमुपन्यस्यत । वैदिकशब्दम्झतभारभयात्। तत्र विनयंगबगेनम्य वस्त समथ्र्यं मह्यन्वेषणे यतिष्यभ ३ । द्यदि के न चित्प्रकरेणोपपत्स्यते तत तय एव निवे- शम करिष्यामः। अथ तु न कथं चगोqपाटते ततो वा षपभमभ्युपगम्य प्रकरणधमेनमध्यवस्यामः । न च। न मा