९९४
सत्र वर्तिके ।
र त्वाहुः युक्तं देव ।तद्वितादावनन्यप्रयोजनत्वाद्व्दाधिक्य
ग्ना(१) यपदथाभिधानम् । न च तत्र प्रमतिपदिक। न सोर्थाः
शक्यों नशयतु व्यभिचरत् के वन।च्च प्रातिपदिकादप्रतीतः
बहुत्र । हैं तु पूर्वतरथः पदयोर्विधभागस्यत्वादन्यस्य च
यधिकस्य शब्दावयवघ्रभावात् पिङ्ग वक्षस्वयमेव च द्रव्य
प्रययमE न शयामधयवे कन्पयतुःशतन वतप
वन शक्यमाश्रयव्रम्। कर्मधार यं तद्य। व न स्यात्सर्वथा
लागिभित्तोपपत्तेः ॥ ३ हे तु चित्रगुरि ट वमादिषु च नः
शैशव्दथर त्य।व्यतिरिक्तार्थाभिधयित्व द१दत्सदिश
ब्दश्च न ग्राह्य न 7णश्च वा मनधिकरण्यमवक न्न,ते । प्र
ग9 च देवदादिव्दादन्यदथप्रतीतः न वा।।५त्वtत्य
मा । न च के वन भए। मधे न|य थे। पदयववधारितं तं दे
वतद्यथस्वथिन ५ यता वयथ दवदत्त' स्यत । तदव-
गुषं प्रत। : मरण। च।ऽऽदाय । य इ ॥ गन्तरः ।
एवं च प्राधान्यमधिरु हुं भविति। अत श्रीवादिर्भ बहनें वर-
न्यपदार्थाभिधानशक्त ९४iत ५त्रप कथ च या संभव-
ति तत्रापि 9र्च कोशयनqयादभिधेयधमेवाथमयते ।
तपादपपन्न ।५। यदगी द्रव्य ननत्वम्; यत्त्वक इन त
वयोवचन इति तदनुपपन्नम् । वयमा न्यायागत। उश
दिशब्द।नां हि व}ध नगत्वम्? एक च। यन्यदिशब्दः cनः क
स्ववश9तद्रयव ननाः मन्त २था नक्षय 'rः प्रवतri नै छ
कं द।यनमस्य इत्येव ।यो नि ईश्वते किं तर्ड द्रराम । तस्य
हा ॐ द्वयन जातस्य न वेयमः। तथादभयातयामlत्।
(१) १अ थग थील १ पृ० ५४. ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/७६२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
