६९६
तस्रवfर्तके ।
क्यभेदः प्रत्ययाद्यन्यतमावृत्तिचक्षणः। कस्तर्षि विभागरूपः।
क्रयवाक्यस्य भदं वभगनणसंयुपगम्य यथः ॥
यद। भद्यतइटेवं घअयं कमकर्तरि ।
अरुण। शब्द एवं च भदो वात्रथस्य गम्यते ।
पृथक् वद।क्यं भेदयतति वाक्यभेदः ! तzशं च।
पगम्य प्रकरणधर्मावसानम्। एतदक्तं भवति यावच्छतिय। ये
व्यप्रियते तावत्प्रकरणधर्भव नति । यदा तु वस्त्वभवदा
द्वि इत शक्तिना ते नियqरे विध्यतः तद। प्रकणनियं
श इjत । किं तावप्राप्त मत । ३ ॥
वितस्तु मर्वधीः यत्सं प्र । गत S
विशेषात्प्रकर णविशेषति ।८।। ।
श्रुतिवाक्ययोश्च तावदमथ्यैरेदमन्यत् । कथं पुन
नेपास्त्र यात्रा व ग्लू महः प्रवर ,न ग्रछाम । डयते । ने
|
वाव प्रकरणं ग्र। इतईनचै, अथ तमे थे न पदं या त्य
तया तय कर का (नि प्रकरणलयोiतटमर्थम्। धनानि
समप्रभतेभ्यश्च रूITषातिपदिक१ । १िध६ ॥
यतश्च पदमेवेसहायवं वभज्यते ।
य। यjः कवन चयन। एवभाधगम ॥
तया मध्ययरूपत्व}}शष्टया ।
एव तद्रूप कथं वर श यद र ह।द्यपि ॥
तसमवक पाथरुतेन
यथगर्थ जनादि विद्वतं कारककान्तरम् ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/७६४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
