पृष्ठम्:तन्त्रवार्तिकम्.djvu/७५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयध्यायस्य प्रथमः पादः । ६९१ किम मत्वभतसंबन्धाभिधानमभूयतम उत संवन्ध्येवर्थ स्कनयतद्विशिष्टभधीयतमिति तदुच्यत ।(2) ॥ प्रकप्रतीतेक सन्धिविशिष्टेभिहिते परे । सं धन्यव स पन्धः प्रत। इति मा थते ॥ यत्तु भिद्दे विश ये न पद्यात्मन्धप्रत्ययेन कार्यमिति। । स यं त, यि ।पि घ तु तेन नन्तरीयकत्वात्प्रतीयतइति किं क्रियतप्त य च भावप्रत्ययेनाभिधगदम्भु मत्वर्थत्वमित्यत्रापि बने । यद। स्वममथेन वयं नति या शेषः।। तद गत्यन्तराभासंबन्धे वय आश्रितः । गंमतो व गंमत्व म त हि ॥ • • यनिमितथेयं गौम ब्दः प्रवसे । स एव गंभ भाव उयते त्वती नदिभिः ॥ तत्र यतवप्रतपदिकथ विश ५j गवस्त मt aइतः परुषदत्यन्तभेदङ्गवप्रत्ययेनाग्र द गाम ॥ समव तगणः च। वे छि भावप्रत्यय , ग चन्यभिधीयमानस्तत्र गुणः संभवति यो निभितभावइन इट थे त । न च एष एव तस्ग्न भाव इत्ध्वं द्रपदशभेदं नभते तेन भावप्रत्ययः आनर्थक्यात्तद ध्वित्य- थुप्राप्तं म वधमवन्नम्वते । निमित्तत्वमपि च तस्य वस्तुन्नक्ष्ण मस्तीत्यभिधेयनितम्भवे तदधि । गृह्यतामिदेवमा श्री यते । तस्मादिकारणमेतत् येगिकानां स बन्धाभिधानश क्तिक पन।यम् २ ॥ ९) त यत इति २ । 3 पु० पठ. ।। (२) कश्चन।य इति के ५० पठ. ।