६९१
तस्रवliतको ।
अन्न व दडिशध्देन संध्येचयते यथा।
तथैव यैगिकैः शब्दैः पिङ्गाक्ष्यादिपदैरपि ॥
संबन्धस्फ़ 'व भावत्व व्याख्येयं तेषु पूर्ववत् ।।
बहुनोहरतो द्रमभिधेयं न तद्गुणः ॥
यश्यक दयनभ इयघ५दथ षष्थप्र। श्वन्यात्म
बन्धे ब इन्नोद्भिरिति । तदभिधयते ॥
अभिधेयो वीथे येद्यति कथ्यते ।
तथापि प्रथमान्तेन तुत्थसे। संप्रतीयते ॥
यदि त्वन्यपद यः पन्त एव संबन्धं स्न।त तत यत्र
र ।ज्ञः पुरुष इत्यत्र परवश एक एव प्र भवति ।
प्रथमान्तत्व च प तपः प्रथन है५ मम ग। १वति एव -
मेव विनवादिशब्दैर्देवदत्तादिविशिष्ट शव एव प्रथे न
न चि च गोविशिरं देवदादिः तद्धि वमय
ती दृश ५ व इस्राइवरात ॥ यद्यन्या व म छः तथाएअत्तर का क
स्लमडगर्थदर्शन।देवमेव विग्रहोषि कर्तः । ते । म ।
२धविशिष्टाभिभिर्देवदत्तदवि शिर् इति ममा छ।थं वि
ज्ञायते । यत्रैव च राज्ञः प्ररूप इत्यत्र ५ण्यां प्रयुज्यमानायां
संचरधः प्रधानभूतोभिधीयते कृते च मममं निवृत्त।य
विभक्तौ। एनरपत्रयः प्रत्येक प्रयोगदृषु।ौपरि त्य। गर्म
बन्धाधिक्य स्म् च मामेथावशतविशिष्टार्थप्रत्ययदेव भिडेनं
भवन्धपः मममो भवति एवमेव घट्यप्रयोगदेव बहुत्री
ववपि न संबन्धप्राधान्यम । तच्च (१) न पूर्वोत्तर पदार्थयो
(१) ग येत ३ • १४ :।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/७६०
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
