पृष्ठम्:तन्त्रवार्तिकम्.djvu/७५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८४ तन्त्रवार्तिके । ति। किं प्राप्तम् । अपूर्वभेदसंवन्धाभावाद् दृष्टार्थत्वाविशेषाच यथासमयं विनियोगः । एवं यज्ञायुधसंयुक्तविधयो भूत्वा थैवन्तो भविष्यन्ति बहुवचनं च विधेयार्थशब्दहुत्वभिप्रयम् इतरथा त्वेकवाक्यत्वादेक एव घिधिःतद्यथासामथ्र्यं चि नियोग इति प्रश्नेभिधीयते ॥ स्फ्यदेत्पत्तिसंबन्धः कथेत हननदिभिः। तत्र यज्ञायुधानीति प्राप्तमेवानुकीर्धते 0 एतानि वै दश यज्ञायुधानीति वै शब्दले योगदयानुवाद- सारूप्यं न चात्र भावनवचनो विधायकोस्त थो विनीत विदध्यादेति । वइतराणि च वक्यानि त्वत्पदे नर्थकानि भ वे यः। न ह्यपामनवदवे किं चित्प्रयोजनमति । सच्चे तनि स्वाभिधानैरुहननादिवेव विनिर्यन्तं । परेद्यवृत्यः यज्ञयुधवाक्य यज्ञशब्दघनवादायुधशब्दल् च यु ब्द्ध साधनवननस्य क्रियान्तरसाधनपेपचरिकवत। न च - अ सप्तशरत्निन्ययवकल्पते । न ह्यत्र वाजपेयविसंव धमात्रभिधायिनं यज्ञशब्दत्परा। घडी दृश्यते । सत्यपि च नर्थक्यात्तदावतरणे मगन्यशखणि विश प्रशास्त्रे रुद्धमग- दिसंयुक्तं स्पसंह्रियमाणनि न कर्मान्तरैः संचध्येरन् । त स्म।दुहननदिव।क्य प्रपितानां सतां य(दृशं वयं य युध त्वं पश्यामः तदृशमेतानि दत्यनेननूद्यते व । यवप्रवभद प्रयोजकों नास्तीति । तत्र ब्रुमःकपा(नदीनां तावदस्त्येव प रोडश द्यपूर्वभेदः । इतरे पमप्युद्वननादिद्र त्वादन्यत्र त- तकृतोपकाराभावदसंकरः। तद्यथा१घातादयः समनपूर्वं निवघनेष्वपि स्मृगादिषु कारक।न्तरत्वान्न क्रियन्ते । ता