ततीयाध्यायस्य प्रथमः पादः । ६२
घः। कारकान्तरत्वेन तेषामस्तश्चितत्वा,द्य चैव दि प्रदेयत्वावि
शेषेपि सन्नय्यादेरपूर्वान्तर सधनत्वदप्रतीतिः एवमेकापूर्व
संबन्धेपि वीदित्वैकार्थसमवेतप्रदेयरूपकारकत्वाभावात् -
गादीनामय च णम् । यत्तु तस्मिन्नेवपूर्वे समानकारकत्वेनोप
करिष्यति तस्य भविष्यन्त्येव धर्माः । यथा यवानां सर्वे चैतन्न
वमे विस्तरेण वक्ष्यामः ॥
द्रव्यं चोत्पत्तिसंयोगात्तदर्थमेव
चोद्यत ॥ ११ ॥
अवघातादिवदेव द्व्यणामपि यथासंयोगं विनियोगे सिद्धे
किमर्थः पनररम्भः। उच्यते । एवं तावत्तत्र दृष्टप्रयोजनवशन
यथासंयोगं विनियोगं पर्वपक्षवादी मन्यते स चात्रापि विन
दृढेन प्रयोजनेन नैवाश्रयितव्यः । सति हि दृष्ट।थेवेनन्यत्र
प्रसङ्ग न कश्चिदपि यथासंयोगं व्यवस्था हेतु रस्ति। यथा च तस्य
वीह्यादिसंबन्धाङ्गिनपूर्वप्रयुक्तत्वे नैवं वेद्युर्धननादिष्वेकं
किं चिदपूर्वं प्रयोजकम् । एक एव च तव संयोगःइ इ त है।
संयोगावेतानि वै दश यज्ञायुधानीत्येकः। स्पयनद्वन्तीत्वेव
मदिरपरः। तयश्चैको विधिरपरोनुवादः। तद्यदि पूर्वं वि
धिः ततः सश्वाद्यागसंबन्धे चतुर्थाधिकरणेन व्यवतिते सप्त
दशरत्नित्ववदनर्थक्य।प्तदङ्गवे वावतरन्य ङ्गवाविशेषाद्यथा
सामथ्र्यं सर्वार्थानति विज्ञायन्ते । ततश्चोद्वननादिसंयोगाना
मवयुत्यानुवादत्वम् पुनरुद्वननदसयुक्तता
। अथ एव विधयः
इतरोनुवादः ततः पूर्वाधिकरणन्यायेनैव यथासंयोगं व्यवस्ये
पृष्ठम्:तन्त्रवार्तिकम्.djvu/७५१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
