पृष्ठम्:तन्त्रवार्तिकम्.djvu/७५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८२ तन्त्रवार्तिके । स्यात् । तानि तु प्रयोजक शक्तिमन्ति प्रतिकर्म भिन्नानि विद्यन्ते । तत्र भेदतावदपूर्वाधिकरणे साधितः। यद्यपि चैष सक्ष।दफलत्वं तथापि स्खरूपसिद्धन्ययानुपपत्त्यैव प्रयो जकत्वं भविष्यति । न च निष्फलानि,तनाम निष्फ नत्वादप्रय अकं भवति यदत्यन्तनिष्फलंतन्निरपेलं वा द्रव्ययागादिस्वरू पवत् लब्धात्मकम् । आपने याद्यवान्तरापूर्वाणि त परमपूर्व- सिद्ध्यङ्गत्वात्पारंपर्येण फलवन्ति । न च धर्मेभ्यः प्रक् सिद्वानि निसृतोपायपरिमाणानि वा । तदात्म न भार्थमेव प्रयुज्य न्ते । यच्च येपु धर्मेषु विधीयमानेष्वपूर्वमुपतिष्ठते तत्तेप प्रयोजकं भवति न यवत्किं चिद् व ह्यादिशब्दैश्च स्खकर्मस ध्यमेव केवलमपूर्वमपस्थाप्यते नान्यदसंबन्धात् । तत श्वावघ तदयस्तदेवैकमपूर्वं प्राप्यर्थवन्तो जाताः न परमापूर्व क मन्तरापूर्वं वषे क्षन्ते । तद्दर्शयति । यस्मादवङ्ननादिचेष्टया सच श्रुतेष वोह्य दिवे व स्खपूर्वसाधनद्रेण विधेः फनं दृश्य- ते तस्मान्नान्यत्र संक्रान्तिः । यदि त तापूर्वं न स्यात् ततो ददृढं कन्प्येत। वह्यादिशब्दैरनप्रस्थापितोप्युपकारः प्रयो जकः कनट्थेतस्ति तु तत् ।। सूत्रमथेवम्॥ विप्रयोगे तण्डुला दिनिष्याद्यस्य पूर्वस्य प्रयोजनाभावत्सानय्यदि१) संबन्धोषि व्यवदितपरमापूर्व द्वारेण कर्मान्तरापूर्वद्वारेण वा शब्दार्थः स्यन् ॥ प्रयासन्नपूर्वसद्भावे तु न शब्दतवन्तं खेदं सद्दते। तस्मादप्रमाणकः सनाय्यादिसंबन्धः । एवं तह्यग्नेयाद्यपूर्व संवरधाविशेषात् मृगादीनामवघातादयः प्राप्नुवन्ति। नैष दो ७ / (१) सांनद्याज्यदीति । २ पु• पाठः।।