पृष्ठम्:तन्त्रवार्तिकम्.djvu/७५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य प्रथमः पद । ६९ देaषामपि यथासंयोगमेव विनियोग इति सिद्दम्। अथकव द्रव्यगुणयोरैक कम्य न्नियमः स्यात्॥१२॥ अरुणशब्दो गणवदनः पि।क्ष्येक दयनीशब्दै। द्वावपि समानाधिकरण्यदेकद्रयवचने । तत्र सुयो संदेहः । किमे कवाक्यगतेनैव द्रव्येण सह संवध्यत। उत प्रकृते । द्रव्यमात्रे सति । नन च षि ।ही फ ।यीशब्दयोरपि गुणवचनत्व ।ने यत्र वधे द्रव्यसि कथं प्राप्तवचनवमिति चेत् / उच्यते ॥ व लवर्थ विधीयते । सीतेति 'ख संबन्धे स्वधयः प्रवर्तते ॥ गवानित्थे आदिम हि मोक्ष प्रातिपदिकेनभिक्तिसु तEत्यर्थं मतुपभिधातव्ये ध्रप्शं तावदीदन्थ rथेतरभिः धाiयः । कुत | न हि गोरिनगोसानिरभिधीयते। । तद्विशेषां तत्र संबन्धः पूर्वभिष्यते ॥ विशेषनं तदवं व्र पूर्वंतरमभिधीयतइति स्थितम्। इ इ च संबध विशेषशनि,ते न गोमात्रम। असंबडेपु प्रत्ययन त्पादात् । (१)यदि गोमानं विशेषणं भवेत् ततस्तासु प्रतिप दिकेनाभिहिता नु विशेच्यं प्रत्यभिदध्यात ॥ संवन्धे पनर्चि. शपणे नियोगतः सोभिधातव्यः । म चित् । न चस्य प्रति पदिकमभिधायकमाकृतिमत्रभिधायित्वात् । न च प्रतिप (१) प्रथयनुपतेरी २ पु° १६: ।