पृष्ठम्:तन्त्रवार्तिकम्.djvu/७३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततीयाध्यायस्य प्रथमः पाद । १६ ३ द्वावधि चर्थे। श्रुत्यर्थापत्तियामुपात्तविति चोदनानक्षण- स त्रतवाक्यभेददोषं परिहृत्य व्याख्येयम । तथा दि ॥ न श पा ऽन्यः पर।थं त्वन्न च हवन्तरस्य सः । अन्योन्यनियमेनैवं पझवेत्वोः परिग्रहः ॥ । इ ६ च ॥ शं प्रचं के चिदिन्ति द्वाविनभावन्नक्षतम्। प्रयज्यन्त क्ष त्वन्य तदाधिक्येन चापरे । अन्यं त्वन्ततया तस्(१) वियन्तत्वप्ररिग्रद्वत । उपकरण शपत्वं बहुभिश्च व श्रितम ॥ तद्।वभविवेन तावद्यो येन विना न भवति स तस्य शेषः ।। तद्यथाकरस्तोफादिभिर्विन न भवति । घटश्च वृत्पिण्डदाडू चक्रादिभिरिति तयोस्त।नि शोषयेन । यन्ते । तत्रोयते ॥ अक्तभवं शपत्वमविन।भवन्न क्षणम् । व्यभिनत्तथा। ईदमशेषेष्वप दृ श्रुते । सर्वदा । ह्यविनाभूता रूपस्पर्शादयः क्षिते। । न चैषां त्यकन्पत्वद्भवत्यन्योन्यशेषप्त । स्खभिना च विन टा। मा न भवन्ति कदा चन । तथा गद्ददयस्तेषां शेपः स्वमी च नेष्यते ॥ प्रधानानां प्रधानैश्च विनाभावो न दृश्यते । तत्र स्थानेषशेषिवं तेषामपि परस्परम् ॥ एवम प्रधानानामङ्ग न च परस्परम् । प्रसज्येतैव शपवमविनाभवलक्षणम् । (१) वश्ये [त २ पृ पकः ।