पृष्ठम्:तन्त्रवार्तिकम्.djvu/७३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ६ २ तन्म्रयते । सभेन प्रमाणेन कतमत् प्रमणन्तरं बधिया विना बाधन व। विनिय ज्यते । तथा विनियोजक श्रत्य।दि पटक स्वरूपज्ञ- नं तेषां बला।वच्छ ज्ञनं च । तत्र प्रथमे पादे तावच्छतिविनय गः किं चिच्च प्रासङ्गिकं, द्वितीयपाद।दे। लिङ्ग विनियोगः ॥ टतीयपाददे। देव प्रमाणद्वयमुपन्यस्य उपक्रमोपसंद इड रेण एकव। क्यत्वेन सिद्धान्त स्थापन। विनपि वाक्यग्रहणेन प्रयदर्शनादिति वाक्यविनियोगमव प्रकरणक्रमसमाख्य भिर्विनियोगः स त्रोपनिवड एव वक्ष्यते । ततो बन्नवाधिक रणम् । ततः परं च श्रुतिलिङ्गवाक्ष प्रकर णोन मव विरो- धाविरोधचिन्ता तावद्यावत्यः सर्वेषt पविधिरिति । तन्न श्चतुर्ण। क्रमेण च पनः सैव चिन्त यावन्छ। स्रफलं प्रयोक्त रीति । तत उपोद्घातपूर्वकं पञ्चभिः मद्ध ममल्लाया घिरो धाधिरोधविषयव चरेnध्ययपनि ममाप्तिः । एततान्पर्येण अन्यदद्यातप्रस क्तनप्रसक्तेरिति वक्ष्यमाणमनुसंकत्यंत १ प्रदर्शितम च्यमानं सुखं रावयिष्यते । मव चतसृषन्नदाण9 तिज्ञयैव पिण्डीकृतं प्रतिज्ञातमिति न भेदेन सूचितम् । किं च ॥ ओपन क्षमा चोक्त।वद्युत्स्याच्छेपिलक्षणम्। अतः श षः पथवदित्य के श प्रल ४ ॥ श षशब्दस्यनेकाधिका।द्यथवचनात्वदि चाधर्मादि५ य यवनिवपरिग्र दार्थ हे तुविशेषाभिधानं परर्यत्वादिति ॥ यच्चान्यदविनाभावप्रयोज्यत्वदिकारणम् । तच्च सर्वं निर।कर्तुं पारयेम च गृह्यते ॥