१ ६ ४
तन्नधfतके ।
एतनाध्ययनाधानक्षद्रव्यजनादिषु ।
व। यं प्रसङि श/भव लवना। क्रत्वसंभवत् ।
ता। मयविम।भव विगभर्वेपि वा व चित् ॥
प्रयोज्यो यस्य यस्तस्य स शेष इति निश्चयः।
न च स्वामी दमेन पस्पृशदिभिर्वा यथोदाहृतैरन्योन्यं
प्रयज्यते थेगतिमस् ङ्गः स्यात् । न त्वतदपि शेषत्व लक्षण
घळत । कुतः ॥
न धन क्षणयोर्ट द्या व्यभिचरो द्वयोरपि ।
पुरोडशकप।नं हि न च तावत् प्रयुज्यते ॥
भिजेत्पंपवपन ५ प्रतस्थू चेष्यते ।
तथा इमाः प्रयज्यन्ते भेदनवन्दनादिभिः ।
निमिर्न च तप इन रोषता मता ।
तव।यो विहिते यस्मिन्नधिको ऽन्यो विधीयते ॥
तस्य तं प्रति शेषमतिरेकेण न च्यते ।
मर्यत्रेव फन्नवत्प्रधानविधेरङ्गविधयहनि प्रधानेयो -
तिरि व्यन्त इयेतदेवाभिरेकनश्वशां शी त्वं युक्तमित्युक्तं ऽभि
धीयते ॥
व्यभिचर्यतिरेकाथि प्रधानेष्वपि दर्शनात् ।
त।न्यपि ह्यतिरिच्यन्ते शेषेभ्यो ऽधिकशेपवत् ॥
ग्रन्थे विध्यादिनिर्दिथुप्रधनेभ्यः परन्चि धीन।
दृष्टङ्गन्ययवयन्त वियतवपरय दत् ।
विध्यन्ती व प्रवर्तेत विते प्रकृतविव।
विध्यन्तविदितस्तत्र शशेषान्वक्ष्यति जैमिनिः ॥
पृष्ठम्:तन्त्रवार्तिकम्.djvu/७३२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
