पृष्ठम्:तन्त्रवार्तिकम्.djvu/७३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ६ ४ तन्नधfतके । एतनाध्ययनाधानक्षद्रव्यजनादिषु । व। यं प्रसङि श/भव लवना। क्रत्वसंभवत् । ता। मयविम।भव विगभर्वेपि वा व चित् ॥ प्रयोज्यो यस्य यस्तस्य स शेष इति निश्चयः। न च स्वामी दमेन पस्पृशदिभिर्वा यथोदाहृतैरन्योन्यं प्रयज्यते थेगतिमस् ङ्गः स्यात् । न त्वतदपि शेषत्व लक्षण घळत । कुतः ॥ न धन क्षणयोर्ट द्या व्यभिचरो द्वयोरपि । पुरोडशकप।नं हि न च तावत् प्रयुज्यते ॥ भिजेत्पंपवपन ५ प्रतस्थू चेष्यते । तथा इमाः प्रयज्यन्ते भेदनवन्दनादिभिः । निमिर्न च तप इन रोषता मता । तव।यो विहिते यस्मिन्नधिको ऽन्यो विधीयते ॥ तस्य तं प्रति शेषमतिरेकेण न च्यते । मर्यत्रेव फन्नवत्प्रधानविधेरङ्गविधयहनि प्रधानेयो - तिरि व्यन्त इयेतदेवाभिरेकनश्वशां शी त्वं युक्तमित्युक्तं ऽभि धीयते ॥ व्यभिचर्यतिरेकाथि प्रधानेष्वपि दर्शनात् । त।न्यपि ह्यतिरिच्यन्ते शेषेभ्यो ऽधिकशेपवत् ॥ ग्रन्थे विध्यादिनिर्दिथुप्रधनेभ्यः परन्चि धीन। दृष्टङ्गन्ययवयन्त वियतवपरय दत् । विध्यन्ती व प्रवर्तेत विते प्रकृतविव। विध्यन्तविदितस्तत्र शशेषान्वक्ष्यति जैमिनिः ॥