पृष्ठम्:तन्त्रवार्तिकम्.djvu/७३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य प्रथमः पादः । तस्माद्विध्यादिविहितप्रधानक थंभावका।ऽ।पूरणसमर्थवि ध्यन्त विक्तित्वलक्षणमेव शेषत्वं सूत्रकराभिप्रेतमित्युक्ते ऽभि धीयते ॥ उपक्रमोपमं दमध्यानतेषु शेषप्तम्। विचि यम्पन्नभ्य तनेष्यते शेषन क्षणम् ॥ यदि हि नियोगतो वाक्यप्रकरणान्तेष्वेव व्यवस्थितः शे घविधयः समाम्नयेरन् तत एतदव्यभिचरा।क्ष क्षणम। श्रीयेत ॥ न त्वेवगनयन्ते । त्रिष्वप्यादिमध्यावसानेषु सम।न- नत ॥ प्रधानदे। विधीयन्ते ये शा।ख।छेदनादयः। विध्यादिविक्षितत्वात्ते नाभ्यर्दशेषप्तम ॥ कर्मण। सद्द चद्यन्ते ये द्दविदेवततादयः । शीपास्तंषि न युज्येरन् तदन्तस्नानवर्जनात् ॥ अङ्गविध्युपक्रमेषु तावद्वाक्यप्रकरणेषु तद्भकिंभवाकाङ्कितप्र यजनकपनवेन्नय कौभावका बायुक्त प्रधानविधिदर्शन त तदपेक्षितोपक रसिइर्थ त्वन तपमवधार्यमाणन विध्य दिगतानमपि शेषत्वमस्तीति न विध्यन्तविधानमेवैकं शेषज्ञ वनवकपत ॥ शेषं तस्यैव तं विद्यादुपकारेण लक्षितम्। भवत्येवं च मादेर्भिन्नति प्रत्य शेषता ॥ न च भिन्नोपकारार्थः स त धैवोपकारकम् । वेदे च नन्यदत्वकारणं दृश्यते व चित् ॥ न ह्यनुपकुर्वत्किं चिदयङ्ग कदा चिद्भवेत् । ८५४