पृष्ठम्:तन्त्रवार्तिकम्.djvu/६९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दूितीयाध्यायश्य चतुर्थः पादः । १२९ अत एवं संवन्धनेयम् । यथैव भेदकारणनि कर्मस्वरूपभेदे व्याप्रियन्ते तथैव प्रयोगभेदेषि । तदिइ यावज्जी। वर्णसंयक्त नामग्नि दोनदोनt किं प्रयोग भिद्यन्ते उतैक एवायं प्रयो गः काम्यः स एव यायवकलपरिमित इति । त व यदि या वज्वकान्नः कर्म धर्मवं न विधीयते ततः सयंप्रातर्वाक्यव श्य न तत्कल ममपनभग्नि क्षेत्रं न शकोति त।वन्त कलं पूरयितुमित्यर्थात् ज्योतिष्टोभवदभ्यस्तरूपमेव प्रयोगं प्रतिप (यत । यदि पुन जोवनं निमित्तत्वेनोद्दिश्य कर्म विधीयते ततो यावत्कर्तभाविनि नियत निमित्ते विना कमसंबन्धेन वद्यमानमकरणं दापप्रसक्ते वश्यं पुरुषेण संवत खर्थमि ऊर्थमनर्थपरिधराय वा । कतव्यमिति कर्तृधर्म । नियमो ऽनन चोदितो भवतीति । तदा च सायंप्रत कागयोर्जीवनस्य च सं ६ नां निमित्तत्वात् प्रतिदिवसं निमित्ते तत् पर्यवसितं कर्म पनः पुनः क्रियत इति प्रयोगयत्वं, तेन प्रयोगभेदभेटावेवे तत्फन्नत्वात् (१) भाष्यकारेणोपन्यस्तावित मन्तव्यम् । किं प्रा तमेकः प्रयोगो ऽयतरूपः कर्मधर्मे यावज्जीवकत कालो पदेशश्च।यमिति । कुतः॥ कर्मस्थो हि कथंभावस्तदमभिक इति । कनपदे शपक्षे च तत्तथैवोपपद्यते । कलो युदयमनस्तन्निमित्ताभ्यासः कर्माङ्गं भवति तत च प्रकरणमनगृह्यत । ननु च पुरुषधर्भवेपि तस्यैव कर्म- णो जीवने विधानन्नैव प्रकरण बध्येत । सत्यमधिकरो न बध्यत । कथंभावत्मकं पुनः प्रकरणं क्रतधर्ममपेक्षमाणं पुरु (१) प्रयोगभे दभेदफ लषदिति २ पु० . ।