१३२
नानके ।
A
+
प्रधमें विधीयमाने ऽत्यन्तं बाधितं भवति । यद्यपि कालस्य (९)
निमित्तवदेवानुपादेयत्वात्तुया वचनव्यक्तिः तथापि फलतः
कलविधानं यागानुवादश्चेति विपरीतं कथ्यते ॥ अथ वा जो
वनपरिमितकाल झरेणभ्यासश्चोदयिष्यते । स च कर्मद्देशेन
शक्यतएव विधानमित्येवमपदिश्यते । कतृधर्मपक्ष पुनर्न कथं
चित कर्मोद्देशः । एवं चेकप्रयोगत्वे सति दीर्घस बप्रयोगसंस्तव
उपपन्नो भविष्यति । इतरथ पुनः प्रतिदिनं पर्यवमाननं कथं
चित् स त्रमाद् भवेत्तस्मात्कर्मधर्मे ऽभ्यसि इति न
कर्तव श्रुतिसंयोगात् ।। २॥
धर्म इत्यनुवर्तते तेनैषा प्रतिश कर्नूधर्मीयं चोद्यतइति ।
सोपि च नियमो न यथाकाम्यम् । कुतः ॥
यावज्जीवपदाख्यत श्रुतिवृत्तित्व संभवः।
मत्प को, भवतस्तत्र न क्षणवृतत वत ॥
इव द् ियावज्जीवमिति यावत्कर्तृभावजीवनं निमित्तभूतं
श्रुत्वैव प्रतिपादितम् । ज् इति यजतोत्यपि धात्वर्थानुरक्त-
भावनमत्रवाची प्रत्ययtशः रैत एव तदुभयमपि मरपक्षे ऽन
गृह्यते । भवत्पक्षे तु जीवनेन कान न येत ॥ ज द्योतियज
तिभ्यामप्यभ्यासः यत्र चि विधिः समाप्यते स चोदनाथे भव-
ति । भवतश्च जीवन धात्वर्थपरित्यगेन कालयसै। विधीये
ते । तेन लक्षणपर्यवसायी विधिः प्राप्नोति । तत्रेतत् स्याद्या
व जीवमिति यावच्छब्दः श्रुत्वैव कालं ब्रवीति । तद्यथा यावद्
दोचं स्वपिति । युक्तमत्र कलाइ णं वर्तमानापदेशो ह्ययं
(१) कळस्थापीत २५० पाठ ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/६९८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
