पृष्ठम्:तन्त्रवार्तिकम्.djvu/६९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ नानके । A + प्रधमें विधीयमाने ऽत्यन्तं बाधितं भवति । यद्यपि कालस्य (९) निमित्तवदेवानुपादेयत्वात्तुया वचनव्यक्तिः तथापि फलतः कलविधानं यागानुवादश्चेति विपरीतं कथ्यते ॥ अथ वा जो वनपरिमितकाल झरेणभ्यासश्चोदयिष्यते । स च कर्मद्देशेन शक्यतएव विधानमित्येवमपदिश्यते । कतृधर्मपक्ष पुनर्न कथं चित कर्मोद्देशः । एवं चेकप्रयोगत्वे सति दीर्घस बप्रयोगसंस्तव उपपन्नो भविष्यति । इतरथ पुनः प्रतिदिनं पर्यवमाननं कथं चित् स त्रमाद् भवेत्तस्मात्कर्मधर्मे ऽभ्यसि इति न कर्तव श्रुतिसंयोगात् ।। २॥ धर्म इत्यनुवर्तते तेनैषा प्रतिश कर्नूधर्मीयं चोद्यतइति । सोपि च नियमो न यथाकाम्यम् । कुतः ॥ यावज्जीवपदाख्यत श्रुतिवृत्तित्व संभवः। मत्प को, भवतस्तत्र न क्षणवृतत वत ॥ इव द् ियावज्जीवमिति यावत्कर्तृभावजीवनं निमित्तभूतं श्रुत्वैव प्रतिपादितम् । ज् इति यजतोत्यपि धात्वर्थानुरक्त- भावनमत्रवाची प्रत्ययtशः रैत एव तदुभयमपि मरपक्षे ऽन गृह्यते । भवत्पक्षे तु जीवनेन कान न येत ॥ ज द्योतियज तिभ्यामप्यभ्यासः यत्र चि विधिः समाप्यते स चोदनाथे भव- ति । भवतश्च जीवन धात्वर्थपरित्यगेन कालयसै। विधीये ते । तेन लक्षणपर्यवसायी विधिः प्राप्नोति । तत्रेतत् स्याद्या व जीवमिति यावच्छब्दः श्रुत्वैव कालं ब्रवीति । तद्यथा यावद् दोचं स्वपिति । युक्तमत्र कलाइ णं वर्तमानापदेशो ह्ययं (१) कळस्थापीत २५० पाठ ।