पृष्ठम्:तन्त्रवार्तिकम्.djvu/६८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

tतीयध्यायचे तृतीयः पादः । ३) है श्रवणं नामधेयं च केवलं यव शाम्यते । वत्स । सम्भादपि न्यूनं तदद्भ्यनयेष्यते ॥ देवत। तावत् दूरं भ्रटैव यदि गृह्मणं द्रव्यं तदपि न केन चिदुपात्तम् । न चि जात्या गुणेन च घिना द्रव्यमुपजयितुं श मयम् । म च यथागे नवधारिते ज्योतिष्टोमवङ्ग।वोस्ति येन सन् मयणमेतदिति विज्ञायते । म च कतिज्योतिष्टोमं म व्य भि चरति उपादानमत्रव चनत्वात् । न चैते यागनमनी येन तं भिन्द्यात, रावणसमानाधिकरण्यद्वि तन्नमत्वमनयो,रि- ध्यतएवास्मभिर च ग्रह्णभेदः । न च त।वत याग।न्तर वं भव मि । द्रव्यदेवतसंयोगेपि चैवं जातीयकानां यजमभवं निराकृ सम। अचोदकञ्च संस्करा इत्य,च पुनस्तदपि न विद्यते । यो ऽप्यदाभ्यवाक्ये यजतिः सोपि । रेवतीवर वन्यपूर्वपशन्यायेन संक्रान्तविधिशक्तिन प्रत्ययेन विधीयते । तत्राद्यागमनूद्य नः रणविधानमेवैतत् । अंशः कथं यागसंबन्ध इति चेत्। गृह तिसमान्यपस्थितेन ज्योतिष्टोमेनेति के चिन्। अस्त्येव त्वन योतैत्तिरीयाण ज्योतिष्टोमप्रकरणे पुनः श्रवणं तदन्यत्र प्री योजनत्वात् कर्मविनियोगं करिष्यति । यथा साप्तदश्यस्म रभ्यवादेन समिधेन।संबन्धिभयोत्पत्तेः प्राकरणिकं च वचनै विनियोगादर्थवत्व,मेवमिच्छ५ि द्रष्टव्यम् । तेन संस्कार शम् रणे कर्मशब्रत्वादित्ययमेव पशः । अग्निस्तु लिङ्गदर्शनात् क्रतुशब्दः प्रतीयेत ॥ २९ ॥