पृष्ठम्:तन्त्रवार्तिकम्.djvu/६८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ सम्प्रवर्तते । A A अग्निं चिनुप्तइत्यत्रापि नेचैव संदेह ॥ किमपूर्वयागविधि रुत चयनमत्रविधानमुत प्रकृतिविकृतिषु गुणवधानमिति । त त्रश्विद।भ्यवत् प्रकरणे पुनर संकीर्तन संस्कारमात्रस्य च केचन स्ट प्रयोजना। संभवात् संज्ञयैव क्रत्वन्तरं कल्प्यते । तथा च फल श्रवणमृभ्रात्यधत । न च गुफलमिति शक्यं वक्तुं प्रकृ सश्रयानुपपत्तेः । तथा चैकन्तिक मोमयागचिन्हनि उपसदा दीन्यभयत्र संब इनि श्रयन्ते । तथेमानि वचनानि अथाग्नि मनष्टोमेनैवानु यजतेति । तत्राग्निं यजतीति समिधो यज नीतिवन् तत्प्रथं चान्यशास्त्रमित्येवंसि इनामधेयविशिष्टया गविधानं विज्ञायते । तस्यैव चाग्निष्टोमादिसंस्थवं विशे- षणम् । द्विरात्रयश्च कालविशे१ वकम्पन्त । अथ वा सस्यविधिपरे वक्ये यजत्यनुवाद एवमवक षषते । यद्यत्प तिवाक्ये चिनोतिर्थ जतिमद्वचनस्तमादुत्तरकाल दृष्टेन यज्ञमि सामनाधिकरण्येन।।वेवग्निशब्दः क्रतुन।मधेयमिति नि चीयते । अनशब्दश्च य एतेनानिष्टेत्यनेन प्राप्तं ज्योतिष्टो मात् पश्चाद्वमनुवदति । यदा। ऽनिमग्निष्टोमादिसंस्थे- योगैरनु यजतीत्युक्ते यद्यग्निर्याग एवमसावनुयटुं शक्यते । च चैत्र वि तुच्य पाण तुल्यधमैut विभागे पैर्वापर्यं भ वति । तद्यथा देवदत्तमनुगच्छतीति यदि देवदत्तोपि ग छत्येवमनुगमनमवकस्पते तथा ऽन्यजनमपि । तत् श्रु- नानुमितेतिकर्तव्यतावत् क्रतुविधानमेतदिति पश्चिमे तु व्या ख्यानेऽग्निष्टोमादिभ्यः पश्चात् क्रियमाणेयं सदमेव भवतीति फल श्रुतिरर्थवादः स्यात् । पूर्वं त्र तु द्रुग्घ्रन् पकमत्रेय निदिति फसषिधिमपुरुषार्थमिति विशेषः ।